Sanskrit tools

Sanskrit declension


Declension of भक्तिमहोदय bhaktimahodaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिमहोदयः bhaktimahodayaḥ
भक्तिमहोदयौ bhaktimahodayau
भक्तिमहोदयाः bhaktimahodayāḥ
Vocative भक्तिमहोदय bhaktimahodaya
भक्तिमहोदयौ bhaktimahodayau
भक्तिमहोदयाः bhaktimahodayāḥ
Accusative भक्तिमहोदयम् bhaktimahodayam
भक्तिमहोदयौ bhaktimahodayau
भक्तिमहोदयान् bhaktimahodayān
Instrumental भक्तिमहोदयेन bhaktimahodayena
भक्तिमहोदयाभ्याम् bhaktimahodayābhyām
भक्तिमहोदयैः bhaktimahodayaiḥ
Dative भक्तिमहोदयाय bhaktimahodayāya
भक्तिमहोदयाभ्याम् bhaktimahodayābhyām
भक्तिमहोदयेभ्यः bhaktimahodayebhyaḥ
Ablative भक्तिमहोदयात् bhaktimahodayāt
भक्तिमहोदयाभ्याम् bhaktimahodayābhyām
भक्तिमहोदयेभ्यः bhaktimahodayebhyaḥ
Genitive भक्तिमहोदयस्य bhaktimahodayasya
भक्तिमहोदययोः bhaktimahodayayoḥ
भक्तिमहोदयानाम् bhaktimahodayānām
Locative भक्तिमहोदये bhaktimahodaye
भक्तिमहोदययोः bhaktimahodayayoḥ
भक्तिमहोदयेषु bhaktimahodayeṣu