| Singular | Dual | Plural |
| Nominativo |
भक्तिमहोदयः
bhaktimahodayaḥ
|
भक्तिमहोदयौ
bhaktimahodayau
|
भक्तिमहोदयाः
bhaktimahodayāḥ
|
| Vocativo |
भक्तिमहोदय
bhaktimahodaya
|
भक्तिमहोदयौ
bhaktimahodayau
|
भक्तिमहोदयाः
bhaktimahodayāḥ
|
| Acusativo |
भक्तिमहोदयम्
bhaktimahodayam
|
भक्तिमहोदयौ
bhaktimahodayau
|
भक्तिमहोदयान्
bhaktimahodayān
|
| Instrumental |
भक्तिमहोदयेन
bhaktimahodayena
|
भक्तिमहोदयाभ्याम्
bhaktimahodayābhyām
|
भक्तिमहोदयैः
bhaktimahodayaiḥ
|
| Dativo |
भक्तिमहोदयाय
bhaktimahodayāya
|
भक्तिमहोदयाभ्याम्
bhaktimahodayābhyām
|
भक्तिमहोदयेभ्यः
bhaktimahodayebhyaḥ
|
| Ablativo |
भक्तिमहोदयात्
bhaktimahodayāt
|
भक्तिमहोदयाभ्याम्
bhaktimahodayābhyām
|
भक्तिमहोदयेभ्यः
bhaktimahodayebhyaḥ
|
| Genitivo |
भक्तिमहोदयस्य
bhaktimahodayasya
|
भक्तिमहोदययोः
bhaktimahodayayoḥ
|
भक्तिमहोदयानाम्
bhaktimahodayānām
|
| Locativo |
भक्तिमहोदये
bhaktimahodaye
|
भक्तिमहोदययोः
bhaktimahodayayoḥ
|
भक्तिमहोदयेषु
bhaktimahodayeṣu
|