| Singular | Dual | Plural |
| Nominative |
भक्तिरत्नाकरः
bhaktiratnākaraḥ
|
भक्तिरत्नाकरौ
bhaktiratnākarau
|
भक्तिरत्नाकराः
bhaktiratnākarāḥ
|
| Vocative |
भक्तिरत्नाकर
bhaktiratnākara
|
भक्तिरत्नाकरौ
bhaktiratnākarau
|
भक्तिरत्नाकराः
bhaktiratnākarāḥ
|
| Accusative |
भक्तिरत्नाकरम्
bhaktiratnākaram
|
भक्तिरत्नाकरौ
bhaktiratnākarau
|
भक्तिरत्नाकरान्
bhaktiratnākarān
|
| Instrumental |
भक्तिरत्नाकरेण
bhaktiratnākareṇa
|
भक्तिरत्नाकराभ्याम्
bhaktiratnākarābhyām
|
भक्तिरत्नाकरैः
bhaktiratnākaraiḥ
|
| Dative |
भक्तिरत्नाकराय
bhaktiratnākarāya
|
भक्तिरत्नाकराभ्याम्
bhaktiratnākarābhyām
|
भक्तिरत्नाकरेभ्यः
bhaktiratnākarebhyaḥ
|
| Ablative |
भक्तिरत्नाकरात्
bhaktiratnākarāt
|
भक्तिरत्नाकराभ्याम्
bhaktiratnākarābhyām
|
भक्तिरत्नाकरेभ्यः
bhaktiratnākarebhyaḥ
|
| Genitive |
भक्तिरत्नाकरस्य
bhaktiratnākarasya
|
भक्तिरत्नाकरयोः
bhaktiratnākarayoḥ
|
भक्तिरत्नाकराणाम्
bhaktiratnākarāṇām
|
| Locative |
भक्तिरत्नाकरे
bhaktiratnākare
|
भक्तिरत्नाकरयोः
bhaktiratnākarayoḥ
|
भक्तिरत्नाकरेषु
bhaktiratnākareṣu
|