| Singular | Dual | Plural |
Nominativo |
भक्तिरत्नाकरः
bhaktiratnākaraḥ
|
भक्तिरत्नाकरौ
bhaktiratnākarau
|
भक्तिरत्नाकराः
bhaktiratnākarāḥ
|
Vocativo |
भक्तिरत्नाकर
bhaktiratnākara
|
भक्तिरत्नाकरौ
bhaktiratnākarau
|
भक्तिरत्नाकराः
bhaktiratnākarāḥ
|
Acusativo |
भक्तिरत्नाकरम्
bhaktiratnākaram
|
भक्तिरत्नाकरौ
bhaktiratnākarau
|
भक्तिरत्नाकरान्
bhaktiratnākarān
|
Instrumental |
भक्तिरत्नाकरेण
bhaktiratnākareṇa
|
भक्तिरत्नाकराभ्याम्
bhaktiratnākarābhyām
|
भक्तिरत्नाकरैः
bhaktiratnākaraiḥ
|
Dativo |
भक्तिरत्नाकराय
bhaktiratnākarāya
|
भक्तिरत्नाकराभ्याम्
bhaktiratnākarābhyām
|
भक्तिरत्नाकरेभ्यः
bhaktiratnākarebhyaḥ
|
Ablativo |
भक्तिरत्नाकरात्
bhaktiratnākarāt
|
भक्तिरत्नाकराभ्याम्
bhaktiratnākarābhyām
|
भक्तिरत्नाकरेभ्यः
bhaktiratnākarebhyaḥ
|
Genitivo |
भक्तिरत्नाकरस्य
bhaktiratnākarasya
|
भक्तिरत्नाकरयोः
bhaktiratnākarayoḥ
|
भक्तिरत्नाकराणाम्
bhaktiratnākarāṇām
|
Locativo |
भक्तिरत्नाकरे
bhaktiratnākare
|
भक्तिरत्नाकरयोः
bhaktiratnākarayoḥ
|
भक्तिरत्नाकरेषु
bhaktiratnākareṣu
|