| Singular | Dual | Plural |
Nominative |
भक्तिरसाब्धिकणिका
bhaktirasābdhikaṇikā
|
भक्तिरसाब्धिकणिके
bhaktirasābdhikaṇike
|
भक्तिरसाब्धिकणिकाः
bhaktirasābdhikaṇikāḥ
|
Vocative |
भक्तिरसाब्धिकणिके
bhaktirasābdhikaṇike
|
भक्तिरसाब्धिकणिके
bhaktirasābdhikaṇike
|
भक्तिरसाब्धिकणिकाः
bhaktirasābdhikaṇikāḥ
|
Accusative |
भक्तिरसाब्धिकणिकाम्
bhaktirasābdhikaṇikām
|
भक्तिरसाब्धिकणिके
bhaktirasābdhikaṇike
|
भक्तिरसाब्धिकणिकाः
bhaktirasābdhikaṇikāḥ
|
Instrumental |
भक्तिरसाब्धिकणिकया
bhaktirasābdhikaṇikayā
|
भक्तिरसाब्धिकणिकाभ्याम्
bhaktirasābdhikaṇikābhyām
|
भक्तिरसाब्धिकणिकाभिः
bhaktirasābdhikaṇikābhiḥ
|
Dative |
भक्तिरसाब्धिकणिकायै
bhaktirasābdhikaṇikāyai
|
भक्तिरसाब्धिकणिकाभ्याम्
bhaktirasābdhikaṇikābhyām
|
भक्तिरसाब्धिकणिकाभ्यः
bhaktirasābdhikaṇikābhyaḥ
|
Ablative |
भक्तिरसाब्धिकणिकायाः
bhaktirasābdhikaṇikāyāḥ
|
भक्तिरसाब्धिकणिकाभ्याम्
bhaktirasābdhikaṇikābhyām
|
भक्तिरसाब्धिकणिकाभ्यः
bhaktirasābdhikaṇikābhyaḥ
|
Genitive |
भक्तिरसाब्धिकणिकायाः
bhaktirasābdhikaṇikāyāḥ
|
भक्तिरसाब्धिकणिकयोः
bhaktirasābdhikaṇikayoḥ
|
भक्तिरसाब्धिकणिकानाम्
bhaktirasābdhikaṇikānām
|
Locative |
भक्तिरसाब्धिकणिकायाम्
bhaktirasābdhikaṇikāyām
|
भक्तिरसाब्धिकणिकयोः
bhaktirasābdhikaṇikayoḥ
|
भक्तिरसाब्धिकणिकासु
bhaktirasābdhikaṇikāsu
|