Sanskrit tools

Sanskrit declension


Declension of भक्तिरसाब्धिकणिका bhaktirasābdhikaṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिरसाब्धिकणिका bhaktirasābdhikaṇikā
भक्तिरसाब्धिकणिके bhaktirasābdhikaṇike
भक्तिरसाब्धिकणिकाः bhaktirasābdhikaṇikāḥ
Vocative भक्तिरसाब्धिकणिके bhaktirasābdhikaṇike
भक्तिरसाब्धिकणिके bhaktirasābdhikaṇike
भक्तिरसाब्धिकणिकाः bhaktirasābdhikaṇikāḥ
Accusative भक्तिरसाब्धिकणिकाम् bhaktirasābdhikaṇikām
भक्तिरसाब्धिकणिके bhaktirasābdhikaṇike
भक्तिरसाब्धिकणिकाः bhaktirasābdhikaṇikāḥ
Instrumental भक्तिरसाब्धिकणिकया bhaktirasābdhikaṇikayā
भक्तिरसाब्धिकणिकाभ्याम् bhaktirasābdhikaṇikābhyām
भक्तिरसाब्धिकणिकाभिः bhaktirasābdhikaṇikābhiḥ
Dative भक्तिरसाब्धिकणिकायै bhaktirasābdhikaṇikāyai
भक्तिरसाब्धिकणिकाभ्याम् bhaktirasābdhikaṇikābhyām
भक्तिरसाब्धिकणिकाभ्यः bhaktirasābdhikaṇikābhyaḥ
Ablative भक्तिरसाब्धिकणिकायाः bhaktirasābdhikaṇikāyāḥ
भक्तिरसाब्धिकणिकाभ्याम् bhaktirasābdhikaṇikābhyām
भक्तिरसाब्धिकणिकाभ्यः bhaktirasābdhikaṇikābhyaḥ
Genitive भक्तिरसाब्धिकणिकायाः bhaktirasābdhikaṇikāyāḥ
भक्तिरसाब्धिकणिकयोः bhaktirasābdhikaṇikayoḥ
भक्तिरसाब्धिकणिकानाम् bhaktirasābdhikaṇikānām
Locative भक्तिरसाब्धिकणिकायाम् bhaktirasābdhikaṇikāyām
भक्तिरसाब्धिकणिकयोः bhaktirasābdhikaṇikayoḥ
भक्तिरसाब्धिकणिकासु bhaktirasābdhikaṇikāsu