Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भक्तिरसाब्धिकणिका bhaktirasābdhikaṇikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तिरसाब्धिकणिका bhaktirasābdhikaṇikā
भक्तिरसाब्धिकणिके bhaktirasābdhikaṇike
भक्तिरसाब्धिकणिकाः bhaktirasābdhikaṇikāḥ
Vocativo भक्तिरसाब्धिकणिके bhaktirasābdhikaṇike
भक्तिरसाब्धिकणिके bhaktirasābdhikaṇike
भक्तिरसाब्धिकणिकाः bhaktirasābdhikaṇikāḥ
Acusativo भक्तिरसाब्धिकणिकाम् bhaktirasābdhikaṇikām
भक्तिरसाब्धिकणिके bhaktirasābdhikaṇike
भक्तिरसाब्धिकणिकाः bhaktirasābdhikaṇikāḥ
Instrumental भक्तिरसाब्धिकणिकया bhaktirasābdhikaṇikayā
भक्तिरसाब्धिकणिकाभ्याम् bhaktirasābdhikaṇikābhyām
भक्तिरसाब्धिकणिकाभिः bhaktirasābdhikaṇikābhiḥ
Dativo भक्तिरसाब्धिकणिकायै bhaktirasābdhikaṇikāyai
भक्तिरसाब्धिकणिकाभ्याम् bhaktirasābdhikaṇikābhyām
भक्तिरसाब्धिकणिकाभ्यः bhaktirasābdhikaṇikābhyaḥ
Ablativo भक्तिरसाब्धिकणिकायाः bhaktirasābdhikaṇikāyāḥ
भक्तिरसाब्धिकणिकाभ्याम् bhaktirasābdhikaṇikābhyām
भक्तिरसाब्धिकणिकाभ्यः bhaktirasābdhikaṇikābhyaḥ
Genitivo भक्तिरसाब्धिकणिकायाः bhaktirasābdhikaṇikāyāḥ
भक्तिरसाब्धिकणिकयोः bhaktirasābdhikaṇikayoḥ
भक्तिरसाब्धिकणिकानाम् bhaktirasābdhikaṇikānām
Locativo भक्तिरसाब्धिकणिकायाम् bhaktirasābdhikaṇikāyām
भक्तिरसाब्धिकणिकयोः bhaktirasābdhikaṇikayoḥ
भक्तिरसाब्धिकणिकासु bhaktirasābdhikaṇikāsu