Sanskrit tools

Sanskrit declension


Declension of भक्तिराग bhaktirāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिरागः bhaktirāgaḥ
भक्तिरागौ bhaktirāgau
भक्तिरागाः bhaktirāgāḥ
Vocative भक्तिराग bhaktirāga
भक्तिरागौ bhaktirāgau
भक्तिरागाः bhaktirāgāḥ
Accusative भक्तिरागम् bhaktirāgam
भक्तिरागौ bhaktirāgau
भक्तिरागान् bhaktirāgān
Instrumental भक्तिरागेण bhaktirāgeṇa
भक्तिरागाभ्याम् bhaktirāgābhyām
भक्तिरागैः bhaktirāgaiḥ
Dative भक्तिरागाय bhaktirāgāya
भक्तिरागाभ्याम् bhaktirāgābhyām
भक्तिरागेभ्यः bhaktirāgebhyaḥ
Ablative भक्तिरागात् bhaktirāgāt
भक्तिरागाभ्याम् bhaktirāgābhyām
भक्तिरागेभ्यः bhaktirāgebhyaḥ
Genitive भक्तिरागस्य bhaktirāgasya
भक्तिरागयोः bhaktirāgayoḥ
भक्तिरागाणाम् bhaktirāgāṇām
Locative भक्तिरागे bhaktirāge
भक्तिरागयोः bhaktirāgayoḥ
भक्तिरागेषु bhaktirāgeṣu