| Singular | Dual | Plural |
| Nominativo |
भक्तिरागः
bhaktirāgaḥ
|
भक्तिरागौ
bhaktirāgau
|
भक्तिरागाः
bhaktirāgāḥ
|
| Vocativo |
भक्तिराग
bhaktirāga
|
भक्तिरागौ
bhaktirāgau
|
भक्तिरागाः
bhaktirāgāḥ
|
| Acusativo |
भक्तिरागम्
bhaktirāgam
|
भक्तिरागौ
bhaktirāgau
|
भक्तिरागान्
bhaktirāgān
|
| Instrumental |
भक्तिरागेण
bhaktirāgeṇa
|
भक्तिरागाभ्याम्
bhaktirāgābhyām
|
भक्तिरागैः
bhaktirāgaiḥ
|
| Dativo |
भक्तिरागाय
bhaktirāgāya
|
भक्तिरागाभ्याम्
bhaktirāgābhyām
|
भक्तिरागेभ्यः
bhaktirāgebhyaḥ
|
| Ablativo |
भक्तिरागात्
bhaktirāgāt
|
भक्तिरागाभ्याम्
bhaktirāgābhyām
|
भक्तिरागेभ्यः
bhaktirāgebhyaḥ
|
| Genitivo |
भक्तिरागस्य
bhaktirāgasya
|
भक्तिरागयोः
bhaktirāgayoḥ
|
भक्तिरागाणाम्
bhaktirāgāṇām
|
| Locativo |
भक्तिरागे
bhaktirāge
|
भक्तिरागयोः
bhaktirāgayoḥ
|
भक्तिरागेषु
bhaktirāgeṣu
|