Sanskrit tools

Sanskrit declension


Declension of भक्तिशत bhaktiśata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिशतम् bhaktiśatam
भक्तिशते bhaktiśate
भक्तिशतानि bhaktiśatāni
Vocative भक्तिशत bhaktiśata
भक्तिशते bhaktiśate
भक्तिशतानि bhaktiśatāni
Accusative भक्तिशतम् bhaktiśatam
भक्तिशते bhaktiśate
भक्तिशतानि bhaktiśatāni
Instrumental भक्तिशतेन bhaktiśatena
भक्तिशताभ्याम् bhaktiśatābhyām
भक्तिशतैः bhaktiśataiḥ
Dative भक्तिशताय bhaktiśatāya
भक्तिशताभ्याम् bhaktiśatābhyām
भक्तिशतेभ्यः bhaktiśatebhyaḥ
Ablative भक्तिशतात् bhaktiśatāt
भक्तिशताभ्याम् bhaktiśatābhyām
भक्तिशतेभ्यः bhaktiśatebhyaḥ
Genitive भक्तिशतस्य bhaktiśatasya
भक्तिशतयोः bhaktiśatayoḥ
भक्तिशतानाम् bhaktiśatānām
Locative भक्तिशते bhaktiśate
भक्तिशतयोः bhaktiśatayoḥ
भक्तिशतेषु bhaktiśateṣu