| Singular | Dual | Plural |
Nominativo |
भक्तिशतम्
bhaktiśatam
|
भक्तिशते
bhaktiśate
|
भक्तिशतानि
bhaktiśatāni
|
Vocativo |
भक्तिशत
bhaktiśata
|
भक्तिशते
bhaktiśate
|
भक्तिशतानि
bhaktiśatāni
|
Acusativo |
भक्तिशतम्
bhaktiśatam
|
भक्तिशते
bhaktiśate
|
भक्तिशतानि
bhaktiśatāni
|
Instrumental |
भक्तिशतेन
bhaktiśatena
|
भक्तिशताभ्याम्
bhaktiśatābhyām
|
भक्तिशतैः
bhaktiśataiḥ
|
Dativo |
भक्तिशताय
bhaktiśatāya
|
भक्तिशताभ्याम्
bhaktiśatābhyām
|
भक्तिशतेभ्यः
bhaktiśatebhyaḥ
|
Ablativo |
भक्तिशतात्
bhaktiśatāt
|
भक्तिशताभ्याम्
bhaktiśatābhyām
|
भक्तिशतेभ्यः
bhaktiśatebhyaḥ
|
Genitivo |
भक्तिशतस्य
bhaktiśatasya
|
भक्तिशतयोः
bhaktiśatayoḥ
|
भक्तिशतानाम्
bhaktiśatānām
|
Locativo |
भक्तिशते
bhaktiśate
|
भक्तिशतयोः
bhaktiśatayoḥ
|
भक्तिशतेषु
bhaktiśateṣu
|