Sanskrit tools

Sanskrit declension


Declension of भक्तिशास्त्र bhaktiśāstra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिशास्त्रम् bhaktiśāstram
भक्तिशास्त्रे bhaktiśāstre
भक्तिशास्त्राणि bhaktiśāstrāṇi
Vocative भक्तिशास्त्र bhaktiśāstra
भक्तिशास्त्रे bhaktiśāstre
भक्तिशास्त्राणि bhaktiśāstrāṇi
Accusative भक्तिशास्त्रम् bhaktiśāstram
भक्तिशास्त्रे bhaktiśāstre
भक्तिशास्त्राणि bhaktiśāstrāṇi
Instrumental भक्तिशास्त्रेण bhaktiśāstreṇa
भक्तिशास्त्राभ्याम् bhaktiśāstrābhyām
भक्तिशास्त्रैः bhaktiśāstraiḥ
Dative भक्तिशास्त्राय bhaktiśāstrāya
भक्तिशास्त्राभ्याम् bhaktiśāstrābhyām
भक्तिशास्त्रेभ्यः bhaktiśāstrebhyaḥ
Ablative भक्तिशास्त्रात् bhaktiśāstrāt
भक्तिशास्त्राभ्याम् bhaktiśāstrābhyām
भक्तिशास्त्रेभ्यः bhaktiśāstrebhyaḥ
Genitive भक्तिशास्त्रस्य bhaktiśāstrasya
भक्तिशास्त्रयोः bhaktiśāstrayoḥ
भक्तिशास्त्राणाम् bhaktiśāstrāṇām
Locative भक्तिशास्त्रे bhaktiśāstre
भक्तिशास्त्रयोः bhaktiśāstrayoḥ
भक्तिशास्त्रेषु bhaktiśāstreṣu