| Singular | Dual | Plural |
| Nominativo |
भक्तिशास्त्रम्
bhaktiśāstram
|
भक्तिशास्त्रे
bhaktiśāstre
|
भक्तिशास्त्राणि
bhaktiśāstrāṇi
|
| Vocativo |
भक्तिशास्त्र
bhaktiśāstra
|
भक्तिशास्त्रे
bhaktiśāstre
|
भक्तिशास्त्राणि
bhaktiśāstrāṇi
|
| Acusativo |
भक्तिशास्त्रम्
bhaktiśāstram
|
भक्तिशास्त्रे
bhaktiśāstre
|
भक्तिशास्त्राणि
bhaktiśāstrāṇi
|
| Instrumental |
भक्तिशास्त्रेण
bhaktiśāstreṇa
|
भक्तिशास्त्राभ्याम्
bhaktiśāstrābhyām
|
भक्तिशास्त्रैः
bhaktiśāstraiḥ
|
| Dativo |
भक्तिशास्त्राय
bhaktiśāstrāya
|
भक्तिशास्त्राभ्याम्
bhaktiśāstrābhyām
|
भक्तिशास्त्रेभ्यः
bhaktiśāstrebhyaḥ
|
| Ablativo |
भक्तिशास्त्रात्
bhaktiśāstrāt
|
भक्तिशास्त्राभ्याम्
bhaktiśāstrābhyām
|
भक्तिशास्त्रेभ्यः
bhaktiśāstrebhyaḥ
|
| Genitivo |
भक्तिशास्त्रस्य
bhaktiśāstrasya
|
भक्तिशास्त्रयोः
bhaktiśāstrayoḥ
|
भक्तिशास्त्राणाम्
bhaktiśāstrāṇām
|
| Locativo |
भक्तिशास्त्रे
bhaktiśāstre
|
भक्तिशास्त्रयोः
bhaktiśāstrayoḥ
|
भक्तिशास्त्रेषु
bhaktiśāstreṣu
|