Sanskrit tools

Sanskrit declension


Declension of भक्तिसामान्यनिरूपण bhaktisāmānyanirūpaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिसामान्यनिरूपणम् bhaktisāmānyanirūpaṇam
भक्तिसामान्यनिरूपणे bhaktisāmānyanirūpaṇe
भक्तिसामान्यनिरूपणानि bhaktisāmānyanirūpaṇāni
Vocative भक्तिसामान्यनिरूपण bhaktisāmānyanirūpaṇa
भक्तिसामान्यनिरूपणे bhaktisāmānyanirūpaṇe
भक्तिसामान्यनिरूपणानि bhaktisāmānyanirūpaṇāni
Accusative भक्तिसामान्यनिरूपणम् bhaktisāmānyanirūpaṇam
भक्तिसामान्यनिरूपणे bhaktisāmānyanirūpaṇe
भक्तिसामान्यनिरूपणानि bhaktisāmānyanirūpaṇāni
Instrumental भक्तिसामान्यनिरूपणेन bhaktisāmānyanirūpaṇena
भक्तिसामान्यनिरूपणाभ्याम् bhaktisāmānyanirūpaṇābhyām
भक्तिसामान्यनिरूपणैः bhaktisāmānyanirūpaṇaiḥ
Dative भक्तिसामान्यनिरूपणाय bhaktisāmānyanirūpaṇāya
भक्तिसामान्यनिरूपणाभ्याम् bhaktisāmānyanirūpaṇābhyām
भक्तिसामान्यनिरूपणेभ्यः bhaktisāmānyanirūpaṇebhyaḥ
Ablative भक्तिसामान्यनिरूपणात् bhaktisāmānyanirūpaṇāt
भक्तिसामान्यनिरूपणाभ्याम् bhaktisāmānyanirūpaṇābhyām
भक्तिसामान्यनिरूपणेभ्यः bhaktisāmānyanirūpaṇebhyaḥ
Genitive भक्तिसामान्यनिरूपणस्य bhaktisāmānyanirūpaṇasya
भक्तिसामान्यनिरूपणयोः bhaktisāmānyanirūpaṇayoḥ
भक्तिसामान्यनिरूपणानाम् bhaktisāmānyanirūpaṇānām
Locative भक्तिसामान्यनिरूपणे bhaktisāmānyanirūpaṇe
भक्तिसामान्यनिरूपणयोः bhaktisāmānyanirūpaṇayoḥ
भक्तिसामान्यनिरूपणेषु bhaktisāmānyanirūpaṇeṣu