| Singular | Dual | Plural |
Nominativo |
भक्तिसामान्यनिरूपणम्
bhaktisāmānyanirūpaṇam
|
भक्तिसामान्यनिरूपणे
bhaktisāmānyanirūpaṇe
|
भक्तिसामान्यनिरूपणानि
bhaktisāmānyanirūpaṇāni
|
Vocativo |
भक्तिसामान्यनिरूपण
bhaktisāmānyanirūpaṇa
|
भक्तिसामान्यनिरूपणे
bhaktisāmānyanirūpaṇe
|
भक्तिसामान्यनिरूपणानि
bhaktisāmānyanirūpaṇāni
|
Acusativo |
भक्तिसामान्यनिरूपणम्
bhaktisāmānyanirūpaṇam
|
भक्तिसामान्यनिरूपणे
bhaktisāmānyanirūpaṇe
|
भक्तिसामान्यनिरूपणानि
bhaktisāmānyanirūpaṇāni
|
Instrumental |
भक्तिसामान्यनिरूपणेन
bhaktisāmānyanirūpaṇena
|
भक्तिसामान्यनिरूपणाभ्याम्
bhaktisāmānyanirūpaṇābhyām
|
भक्तिसामान्यनिरूपणैः
bhaktisāmānyanirūpaṇaiḥ
|
Dativo |
भक्तिसामान्यनिरूपणाय
bhaktisāmānyanirūpaṇāya
|
भक्तिसामान्यनिरूपणाभ्याम्
bhaktisāmānyanirūpaṇābhyām
|
भक्तिसामान्यनिरूपणेभ्यः
bhaktisāmānyanirūpaṇebhyaḥ
|
Ablativo |
भक्तिसामान्यनिरूपणात्
bhaktisāmānyanirūpaṇāt
|
भक्तिसामान्यनिरूपणाभ्याम्
bhaktisāmānyanirūpaṇābhyām
|
भक्तिसामान्यनिरूपणेभ्यः
bhaktisāmānyanirūpaṇebhyaḥ
|
Genitivo |
भक्तिसामान्यनिरूपणस्य
bhaktisāmānyanirūpaṇasya
|
भक्तिसामान्यनिरूपणयोः
bhaktisāmānyanirūpaṇayoḥ
|
भक्तिसामान्यनिरूपणानाम्
bhaktisāmānyanirūpaṇānām
|
Locativo |
भक्तिसामान्यनिरूपणे
bhaktisāmānyanirūpaṇe
|
भक्तिसामान्यनिरूपणयोः
bhaktisāmānyanirūpaṇayoḥ
|
भक्तिसामान्यनिरूपणेषु
bhaktisāmānyanirūpaṇeṣu
|