| Singular | Dual | Plural |
| Nominative |
भक्तिहीनम्
bhaktihīnam
|
भक्तिहीने
bhaktihīne
|
भक्तिहीनानि
bhaktihīnāni
|
| Vocative |
भक्तिहीन
bhaktihīna
|
भक्तिहीने
bhaktihīne
|
भक्तिहीनानि
bhaktihīnāni
|
| Accusative |
भक्तिहीनम्
bhaktihīnam
|
भक्तिहीने
bhaktihīne
|
भक्तिहीनानि
bhaktihīnāni
|
| Instrumental |
भक्तिहीनेन
bhaktihīnena
|
भक्तिहीनाभ्याम्
bhaktihīnābhyām
|
भक्तिहीनैः
bhaktihīnaiḥ
|
| Dative |
भक्तिहीनाय
bhaktihīnāya
|
भक्तिहीनाभ्याम्
bhaktihīnābhyām
|
भक्तिहीनेभ्यः
bhaktihīnebhyaḥ
|
| Ablative |
भक्तिहीनात्
bhaktihīnāt
|
भक्तिहीनाभ्याम्
bhaktihīnābhyām
|
भक्तिहीनेभ्यः
bhaktihīnebhyaḥ
|
| Genitive |
भक्तिहीनस्य
bhaktihīnasya
|
भक्तिहीनयोः
bhaktihīnayoḥ
|
भक्तिहीनानाम्
bhaktihīnānām
|
| Locative |
भक्तिहीने
bhaktihīne
|
भक्तिहीनयोः
bhaktihīnayoḥ
|
भक्तिहीनेषु
bhaktihīneṣu
|