| Singular | Dual | Plural |
Nominativo |
भक्तिहीनम्
bhaktihīnam
|
भक्तिहीने
bhaktihīne
|
भक्तिहीनानि
bhaktihīnāni
|
Vocativo |
भक्तिहीन
bhaktihīna
|
भक्तिहीने
bhaktihīne
|
भक्तिहीनानि
bhaktihīnāni
|
Acusativo |
भक्तिहीनम्
bhaktihīnam
|
भक्तिहीने
bhaktihīne
|
भक्तिहीनानि
bhaktihīnāni
|
Instrumental |
भक्तिहीनेन
bhaktihīnena
|
भक्तिहीनाभ्याम्
bhaktihīnābhyām
|
भक्तिहीनैः
bhaktihīnaiḥ
|
Dativo |
भक्तिहीनाय
bhaktihīnāya
|
भक्तिहीनाभ्याम्
bhaktihīnābhyām
|
भक्तिहीनेभ्यः
bhaktihīnebhyaḥ
|
Ablativo |
भक्तिहीनात्
bhaktihīnāt
|
भक्तिहीनाभ्याम्
bhaktihīnābhyām
|
भक्तिहीनेभ्यः
bhaktihīnebhyaḥ
|
Genitivo |
भक्तिहीनस्य
bhaktihīnasya
|
भक्तिहीनयोः
bhaktihīnayoḥ
|
भक्तिहीनानाम्
bhaktihīnānām
|
Locativo |
भक्तिहीने
bhaktihīne
|
भक्तिहीनयोः
bhaktihīnayoḥ
|
भक्तिहीनेषु
bhaktihīneṣu
|