| Singular | Dual | Plural |
| Nominative |
भक्तीद्यावापृथिव्या
bhaktīdyāvāpṛthivyā
|
भक्तीद्यावापृथिव्ये
bhaktīdyāvāpṛthivye
|
भक्तीद्यावापृथिव्याः
bhaktīdyāvāpṛthivyāḥ
|
| Vocative |
भक्तीद्यावापृथिव्ये
bhaktīdyāvāpṛthivye
|
भक्तीद्यावापृथिव्ये
bhaktīdyāvāpṛthivye
|
भक्तीद्यावापृथिव्याः
bhaktīdyāvāpṛthivyāḥ
|
| Accusative |
भक्तीद्यावापृथिव्याम्
bhaktīdyāvāpṛthivyām
|
भक्तीद्यावापृथिव्ये
bhaktīdyāvāpṛthivye
|
भक्तीद्यावापृथिव्याः
bhaktīdyāvāpṛthivyāḥ
|
| Instrumental |
भक्तीद्यावापृथिव्यया
bhaktīdyāvāpṛthivyayā
|
भक्तीद्यावापृथिव्याभ्याम्
bhaktīdyāvāpṛthivyābhyām
|
भक्तीद्यावापृथिव्याभिः
bhaktīdyāvāpṛthivyābhiḥ
|
| Dative |
भक्तीद्यावापृथिव्यायै
bhaktīdyāvāpṛthivyāyai
|
भक्तीद्यावापृथिव्याभ्याम्
bhaktīdyāvāpṛthivyābhyām
|
भक्तीद्यावापृथिव्याभ्यः
bhaktīdyāvāpṛthivyābhyaḥ
|
| Ablative |
भक्तीद्यावापृथिव्यायाः
bhaktīdyāvāpṛthivyāyāḥ
|
भक्तीद्यावापृथिव्याभ्याम्
bhaktīdyāvāpṛthivyābhyām
|
भक्तीद्यावापृथिव्याभ्यः
bhaktīdyāvāpṛthivyābhyaḥ
|
| Genitive |
भक्तीद्यावापृथिव्यायाः
bhaktīdyāvāpṛthivyāyāḥ
|
भक्तीद्यावापृथिव्ययोः
bhaktīdyāvāpṛthivyayoḥ
|
भक्तीद्यावापृथिव्यानाम्
bhaktīdyāvāpṛthivyānām
|
| Locative |
भक्तीद्यावापृथिव्यायाम्
bhaktīdyāvāpṛthivyāyām
|
भक्तीद्यावापृथिव्ययोः
bhaktīdyāvāpṛthivyayoḥ
|
भक्तीद्यावापृथिव्यासु
bhaktīdyāvāpṛthivyāsu
|