| Singular | Dual | Plural |
| Nominativo |
भक्तीद्यावापृथिव्या
bhaktīdyāvāpṛthivyā
|
भक्तीद्यावापृथिव्ये
bhaktīdyāvāpṛthivye
|
भक्तीद्यावापृथिव्याः
bhaktīdyāvāpṛthivyāḥ
|
| Vocativo |
भक्तीद्यावापृथिव्ये
bhaktīdyāvāpṛthivye
|
भक्तीद्यावापृथिव्ये
bhaktīdyāvāpṛthivye
|
भक्तीद्यावापृथिव्याः
bhaktīdyāvāpṛthivyāḥ
|
| Acusativo |
भक्तीद्यावापृथिव्याम्
bhaktīdyāvāpṛthivyām
|
भक्तीद्यावापृथिव्ये
bhaktīdyāvāpṛthivye
|
भक्तीद्यावापृथिव्याः
bhaktīdyāvāpṛthivyāḥ
|
| Instrumental |
भक्तीद्यावापृथिव्यया
bhaktīdyāvāpṛthivyayā
|
भक्तीद्यावापृथिव्याभ्याम्
bhaktīdyāvāpṛthivyābhyām
|
भक्तीद्यावापृथिव्याभिः
bhaktīdyāvāpṛthivyābhiḥ
|
| Dativo |
भक्तीद्यावापृथिव्यायै
bhaktīdyāvāpṛthivyāyai
|
भक्तीद्यावापृथिव्याभ्याम्
bhaktīdyāvāpṛthivyābhyām
|
भक्तीद्यावापृथिव्याभ्यः
bhaktīdyāvāpṛthivyābhyaḥ
|
| Ablativo |
भक्तीद्यावापृथिव्यायाः
bhaktīdyāvāpṛthivyāyāḥ
|
भक्तीद्यावापृथिव्याभ्याम्
bhaktīdyāvāpṛthivyābhyām
|
भक्तीद्यावापृथिव्याभ्यः
bhaktīdyāvāpṛthivyābhyaḥ
|
| Genitivo |
भक्तीद्यावापृथिव्यायाः
bhaktīdyāvāpṛthivyāyāḥ
|
भक्तीद्यावापृथिव्ययोः
bhaktīdyāvāpṛthivyayoḥ
|
भक्तीद्यावापृथिव्यानाम्
bhaktīdyāvāpṛthivyānām
|
| Locativo |
भक्तीद्यावापृथिव्यायाम्
bhaktīdyāvāpṛthivyāyām
|
भक्तीद्यावापृथिव्ययोः
bhaktīdyāvāpṛthivyayoḥ
|
भक्तीद्यावापृथिव्यासु
bhaktīdyāvāpṛthivyāsu
|