Sanskrit tools

Sanskrit declension


Declension of भक्त्यधिकरणमाला bhaktyadhikaraṇamālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्त्यधिकरणमाला bhaktyadhikaraṇamālā
भक्त्यधिकरणमाले bhaktyadhikaraṇamāle
भक्त्यधिकरणमालाः bhaktyadhikaraṇamālāḥ
Vocative भक्त्यधिकरणमाले bhaktyadhikaraṇamāle
भक्त्यधिकरणमाले bhaktyadhikaraṇamāle
भक्त्यधिकरणमालाः bhaktyadhikaraṇamālāḥ
Accusative भक्त्यधिकरणमालाम् bhaktyadhikaraṇamālām
भक्त्यधिकरणमाले bhaktyadhikaraṇamāle
भक्त्यधिकरणमालाः bhaktyadhikaraṇamālāḥ
Instrumental भक्त्यधिकरणमालया bhaktyadhikaraṇamālayā
भक्त्यधिकरणमालाभ्याम् bhaktyadhikaraṇamālābhyām
भक्त्यधिकरणमालाभिः bhaktyadhikaraṇamālābhiḥ
Dative भक्त्यधिकरणमालायै bhaktyadhikaraṇamālāyai
भक्त्यधिकरणमालाभ्याम् bhaktyadhikaraṇamālābhyām
भक्त्यधिकरणमालाभ्यः bhaktyadhikaraṇamālābhyaḥ
Ablative भक्त्यधिकरणमालायाः bhaktyadhikaraṇamālāyāḥ
भक्त्यधिकरणमालाभ्याम् bhaktyadhikaraṇamālābhyām
भक्त्यधिकरणमालाभ्यः bhaktyadhikaraṇamālābhyaḥ
Genitive भक्त्यधिकरणमालायाः bhaktyadhikaraṇamālāyāḥ
भक्त्यधिकरणमालयोः bhaktyadhikaraṇamālayoḥ
भक्त्यधिकरणमालानाम् bhaktyadhikaraṇamālānām
Locative भक्त्यधिकरणमालायाम् bhaktyadhikaraṇamālāyām
भक्त्यधिकरणमालयोः bhaktyadhikaraṇamālayoḥ
भक्त्यधिकरणमालासु bhaktyadhikaraṇamālāsu