| Singular | Dual | Plural |
Nominative |
भक्त्यधिकरणमाला
bhaktyadhikaraṇamālā
|
भक्त्यधिकरणमाले
bhaktyadhikaraṇamāle
|
भक्त्यधिकरणमालाः
bhaktyadhikaraṇamālāḥ
|
Vocative |
भक्त्यधिकरणमाले
bhaktyadhikaraṇamāle
|
भक्त्यधिकरणमाले
bhaktyadhikaraṇamāle
|
भक्त्यधिकरणमालाः
bhaktyadhikaraṇamālāḥ
|
Accusative |
भक्त्यधिकरणमालाम्
bhaktyadhikaraṇamālām
|
भक्त्यधिकरणमाले
bhaktyadhikaraṇamāle
|
भक्त्यधिकरणमालाः
bhaktyadhikaraṇamālāḥ
|
Instrumental |
भक्त्यधिकरणमालया
bhaktyadhikaraṇamālayā
|
भक्त्यधिकरणमालाभ्याम्
bhaktyadhikaraṇamālābhyām
|
भक्त्यधिकरणमालाभिः
bhaktyadhikaraṇamālābhiḥ
|
Dative |
भक्त्यधिकरणमालायै
bhaktyadhikaraṇamālāyai
|
भक्त्यधिकरणमालाभ्याम्
bhaktyadhikaraṇamālābhyām
|
भक्त्यधिकरणमालाभ्यः
bhaktyadhikaraṇamālābhyaḥ
|
Ablative |
भक्त्यधिकरणमालायाः
bhaktyadhikaraṇamālāyāḥ
|
भक्त्यधिकरणमालाभ्याम्
bhaktyadhikaraṇamālābhyām
|
भक्त्यधिकरणमालाभ्यः
bhaktyadhikaraṇamālābhyaḥ
|
Genitive |
भक्त्यधिकरणमालायाः
bhaktyadhikaraṇamālāyāḥ
|
भक्त्यधिकरणमालयोः
bhaktyadhikaraṇamālayoḥ
|
भक्त्यधिकरणमालानाम्
bhaktyadhikaraṇamālānām
|
Locative |
भक्त्यधिकरणमालायाम्
bhaktyadhikaraṇamālāyām
|
भक्त्यधिकरणमालयोः
bhaktyadhikaraṇamālayoḥ
|
भक्त्यधिकरणमालासु
bhaktyadhikaraṇamālāsu
|