Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्त्यधिकरणमाला bhaktyadhikaraṇamālā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्त्यधिकरणमाला bhaktyadhikaraṇamālā
भक्त्यधिकरणमाले bhaktyadhikaraṇamāle
भक्त्यधिकरणमालाः bhaktyadhikaraṇamālāḥ
Vocativo भक्त्यधिकरणमाले bhaktyadhikaraṇamāle
भक्त्यधिकरणमाले bhaktyadhikaraṇamāle
भक्त्यधिकरणमालाः bhaktyadhikaraṇamālāḥ
Acusativo भक्त्यधिकरणमालाम् bhaktyadhikaraṇamālām
भक्त्यधिकरणमाले bhaktyadhikaraṇamāle
भक्त्यधिकरणमालाः bhaktyadhikaraṇamālāḥ
Instrumental भक्त्यधिकरणमालया bhaktyadhikaraṇamālayā
भक्त्यधिकरणमालाभ्याम् bhaktyadhikaraṇamālābhyām
भक्त्यधिकरणमालाभिः bhaktyadhikaraṇamālābhiḥ
Dativo भक्त्यधिकरणमालायै bhaktyadhikaraṇamālāyai
भक्त्यधिकरणमालाभ्याम् bhaktyadhikaraṇamālābhyām
भक्त्यधिकरणमालाभ्यः bhaktyadhikaraṇamālābhyaḥ
Ablativo भक्त्यधिकरणमालायाः bhaktyadhikaraṇamālāyāḥ
भक्त्यधिकरणमालाभ्याम् bhaktyadhikaraṇamālābhyām
भक्त्यधिकरणमालाभ्यः bhaktyadhikaraṇamālābhyaḥ
Genitivo भक्त्यधिकरणमालायाः bhaktyadhikaraṇamālāyāḥ
भक्त्यधिकरणमालयोः bhaktyadhikaraṇamālayoḥ
भक्त्यधिकरणमालानाम् bhaktyadhikaraṇamālānām
Locativo भक्त्यधिकरणमालायाम् bhaktyadhikaraṇamālāyām
भक्त्यधिकरणमालयोः bhaktyadhikaraṇamālayoḥ
भक्त्यधिकरणमालासु bhaktyadhikaraṇamālāsu