Sanskrit tools

Sanskrit declension


Declension of भगा bhagā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगा bhagā
भगे bhage
भगाः bhagāḥ
Vocative भगे bhage
भगे bhage
भगाः bhagāḥ
Accusative भगाम् bhagām
भगे bhage
भगाः bhagāḥ
Instrumental भगया bhagayā
भगाभ्याम् bhagābhyām
भगाभिः bhagābhiḥ
Dative भगायै bhagāyai
भगाभ्याम् bhagābhyām
भगाभ्यः bhagābhyaḥ
Ablative भगायाः bhagāyāḥ
भगाभ्याम् bhagābhyām
भगाभ्यः bhagābhyaḥ
Genitive भगायाः bhagāyāḥ
भगयोः bhagayoḥ
भगानाम् bhagānām
Locative भगायाम् bhagāyām
भगयोः bhagayoḥ
भगासु bhagāsu