Singular | Dual | Plural | |
Nominative |
भगा
bhagā |
भगे
bhage |
भगाः
bhagāḥ |
Vocative |
भगे
bhage |
भगे
bhage |
भगाः
bhagāḥ |
Accusative |
भगाम्
bhagām |
भगे
bhage |
भगाः
bhagāḥ |
Instrumental |
भगया
bhagayā |
भगाभ्याम्
bhagābhyām |
भगाभिः
bhagābhiḥ |
Dative |
भगायै
bhagāyai |
भगाभ्याम्
bhagābhyām |
भगाभ्यः
bhagābhyaḥ |
Ablative |
भगायाः
bhagāyāḥ |
भगाभ्याम्
bhagābhyām |
भगाभ्यः
bhagābhyaḥ |
Genitive |
भगायाः
bhagāyāḥ |
भगयोः
bhagayoḥ |
भगानाम्
bhagānām |
Locative |
भगायाम्
bhagāyām |
भगयोः
bhagayoḥ |
भगासु
bhagāsu |