| Singular | Dual | Plural | |
| Nominativo |
भगा
bhagā |
भगे
bhage |
भगाः
bhagāḥ |
| Vocativo |
भगे
bhage |
भगे
bhage |
भगाः
bhagāḥ |
| Acusativo |
भगाम्
bhagām |
भगे
bhage |
भगाः
bhagāḥ |
| Instrumental |
भगया
bhagayā |
भगाभ्याम्
bhagābhyām |
भगाभिः
bhagābhiḥ |
| Dativo |
भगायै
bhagāyai |
भगाभ्याम्
bhagābhyām |
भगाभ्यः
bhagābhyaḥ |
| Ablativo |
भगायाः
bhagāyāḥ |
भगाभ्याम्
bhagābhyām |
भगाभ्यः
bhagābhyaḥ |
| Genitivo |
भगायाः
bhagāyāḥ |
भगयोः
bhagayoḥ |
भगानाम्
bhagānām |
| Locativo |
भगायाम्
bhagāyām |
भगयोः
bhagayoḥ |
भगासु
bhagāsu |