Singular | Dual | Plural | |
Nominativo |
भगा
bhagā |
भगे
bhage |
भगाः
bhagāḥ |
Vocativo |
भगे
bhage |
भगे
bhage |
भगाः
bhagāḥ |
Acusativo |
भगाम्
bhagām |
भगे
bhage |
भगाः
bhagāḥ |
Instrumental |
भगया
bhagayā |
भगाभ्याम्
bhagābhyām |
भगाभिः
bhagābhiḥ |
Dativo |
भगायै
bhagāyai |
भगाभ्याम्
bhagābhyām |
भगाभ्यः
bhagābhyaḥ |
Ablativo |
भगायाः
bhagāyāḥ |
भगाभ्याम्
bhagābhyām |
भगाभ्यः
bhagābhyaḥ |
Genitivo |
भगायाः
bhagāyāḥ |
भगयोः
bhagayoḥ |
भगानाम्
bhagānām |
Locativo |
भगायाम्
bhagāyām |
भगयोः
bhagayoḥ |
भगासु
bhagāsu |