Singular | Dual | Plural | |
Nominative |
भगकामः
bhagakāmaḥ |
भगकामौ
bhagakāmau |
भगकामाः
bhagakāmāḥ |
Vocative |
भगकाम
bhagakāma |
भगकामौ
bhagakāmau |
भगकामाः
bhagakāmāḥ |
Accusative |
भगकामम्
bhagakāmam |
भगकामौ
bhagakāmau |
भगकामान्
bhagakāmān |
Instrumental |
भगकामेन
bhagakāmena |
भगकामाभ्याम्
bhagakāmābhyām |
भगकामैः
bhagakāmaiḥ |
Dative |
भगकामाय
bhagakāmāya |
भगकामाभ्याम्
bhagakāmābhyām |
भगकामेभ्यः
bhagakāmebhyaḥ |
Ablative |
भगकामात्
bhagakāmāt |
भगकामाभ्याम्
bhagakāmābhyām |
भगकामेभ्यः
bhagakāmebhyaḥ |
Genitive |
भगकामस्य
bhagakāmasya |
भगकामयोः
bhagakāmayoḥ |
भगकामानाम्
bhagakāmānām |
Locative |
भगकामे
bhagakāme |
भगकामयोः
bhagakāmayoḥ |
भगकामेषु
bhagakāmeṣu |