Herramientas de sánscrito

Declinación del sánscrito


Declinación de भगकाम bhagakāma, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भगकामः bhagakāmaḥ
भगकामौ bhagakāmau
भगकामाः bhagakāmāḥ
Vocativo भगकाम bhagakāma
भगकामौ bhagakāmau
भगकामाः bhagakāmāḥ
Acusativo भगकामम् bhagakāmam
भगकामौ bhagakāmau
भगकामान् bhagakāmān
Instrumental भगकामेन bhagakāmena
भगकामाभ्याम् bhagakāmābhyām
भगकामैः bhagakāmaiḥ
Dativo भगकामाय bhagakāmāya
भगकामाभ्याम् bhagakāmābhyām
भगकामेभ्यः bhagakāmebhyaḥ
Ablativo भगकामात् bhagakāmāt
भगकामाभ्याम् bhagakāmābhyām
भगकामेभ्यः bhagakāmebhyaḥ
Genitivo भगकामस्य bhagakāmasya
भगकामयोः bhagakāmayoḥ
भगकामानाम् bhagakāmānām
Locativo भगकामे bhagakāme
भगकामयोः bhagakāmayoḥ
भगकामेषु bhagakāmeṣu