Singular | Dual | Plural | |
Nominative |
भगकामा
bhagakāmā |
भगकामे
bhagakāme |
भगकामाः
bhagakāmāḥ |
Vocative |
भगकामे
bhagakāme |
भगकामे
bhagakāme |
भगकामाः
bhagakāmāḥ |
Accusative |
भगकामाम्
bhagakāmām |
भगकामे
bhagakāme |
भगकामाः
bhagakāmāḥ |
Instrumental |
भगकामया
bhagakāmayā |
भगकामाभ्याम्
bhagakāmābhyām |
भगकामाभिः
bhagakāmābhiḥ |
Dative |
भगकामायै
bhagakāmāyai |
भगकामाभ्याम्
bhagakāmābhyām |
भगकामाभ्यः
bhagakāmābhyaḥ |
Ablative |
भगकामायाः
bhagakāmāyāḥ |
भगकामाभ्याम्
bhagakāmābhyām |
भगकामाभ्यः
bhagakāmābhyaḥ |
Genitive |
भगकामायाः
bhagakāmāyāḥ |
भगकामयोः
bhagakāmayoḥ |
भगकामानाम्
bhagakāmānām |
Locative |
भगकामायाम्
bhagakāmāyām |
भगकामयोः
bhagakāmayoḥ |
भगकामासु
bhagakāmāsu |