Sanskrit tools

Sanskrit declension


Declension of भगकामा bhagakāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगकामा bhagakāmā
भगकामे bhagakāme
भगकामाः bhagakāmāḥ
Vocative भगकामे bhagakāme
भगकामे bhagakāme
भगकामाः bhagakāmāḥ
Accusative भगकामाम् bhagakāmām
भगकामे bhagakāme
भगकामाः bhagakāmāḥ
Instrumental भगकामया bhagakāmayā
भगकामाभ्याम् bhagakāmābhyām
भगकामाभिः bhagakāmābhiḥ
Dative भगकामायै bhagakāmāyai
भगकामाभ्याम् bhagakāmābhyām
भगकामाभ्यः bhagakāmābhyaḥ
Ablative भगकामायाः bhagakāmāyāḥ
भगकामाभ्याम् bhagakāmābhyām
भगकामाभ्यः bhagakāmābhyaḥ
Genitive भगकामायाः bhagakāmāyāḥ
भगकामयोः bhagakāmayoḥ
भगकामानाम् bhagakāmānām
Locative भगकामायाम् bhagakāmāyām
भगकामयोः bhagakāmayoḥ
भगकामासु bhagakāmāsu