| Singular | Dual | Plural |
| Nominativo |
भगकामा
bhagakāmā
|
भगकामे
bhagakāme
|
भगकामाः
bhagakāmāḥ
|
| Vocativo |
भगकामे
bhagakāme
|
भगकामे
bhagakāme
|
भगकामाः
bhagakāmāḥ
|
| Acusativo |
भगकामाम्
bhagakāmām
|
भगकामे
bhagakāme
|
भगकामाः
bhagakāmāḥ
|
| Instrumental |
भगकामया
bhagakāmayā
|
भगकामाभ्याम्
bhagakāmābhyām
|
भगकामाभिः
bhagakāmābhiḥ
|
| Dativo |
भगकामायै
bhagakāmāyai
|
भगकामाभ्याम्
bhagakāmābhyām
|
भगकामाभ्यः
bhagakāmābhyaḥ
|
| Ablativo |
भगकामायाः
bhagakāmāyāḥ
|
भगकामाभ्याम्
bhagakāmābhyām
|
भगकामाभ्यः
bhagakāmābhyaḥ
|
| Genitivo |
भगकामायाः
bhagakāmāyāḥ
|
भगकामयोः
bhagakāmayoḥ
|
भगकामानाम्
bhagakāmānām
|
| Locativo |
भगकामायाम्
bhagakāmāyām
|
भगकामयोः
bhagakāmayoḥ
|
भगकामासु
bhagakāmāsu
|