Sanskrit tools

Sanskrit declension


Declension of भगदेवत bhagadevata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगदेवतः bhagadevataḥ
भगदेवतौ bhagadevatau
भगदेवताः bhagadevatāḥ
Vocative भगदेवत bhagadevata
भगदेवतौ bhagadevatau
भगदेवताः bhagadevatāḥ
Accusative भगदेवतम् bhagadevatam
भगदेवतौ bhagadevatau
भगदेवतान् bhagadevatān
Instrumental भगदेवतेन bhagadevatena
भगदेवताभ्याम् bhagadevatābhyām
भगदेवतैः bhagadevataiḥ
Dative भगदेवताय bhagadevatāya
भगदेवताभ्याम् bhagadevatābhyām
भगदेवतेभ्यः bhagadevatebhyaḥ
Ablative भगदेवतात् bhagadevatāt
भगदेवताभ्याम् bhagadevatābhyām
भगदेवतेभ्यः bhagadevatebhyaḥ
Genitive भगदेवतस्य bhagadevatasya
भगदेवतयोः bhagadevatayoḥ
भगदेवतानाम् bhagadevatānām
Locative भगदेवते bhagadevate
भगदेवतयोः bhagadevatayoḥ
भगदेवतेषु bhagadevateṣu