Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भगदेवत bhagadevata, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भगदेवतः bhagadevataḥ
भगदेवतौ bhagadevatau
भगदेवताः bhagadevatāḥ
Vocativo भगदेवत bhagadevata
भगदेवतौ bhagadevatau
भगदेवताः bhagadevatāḥ
Acusativo भगदेवतम् bhagadevatam
भगदेवतौ bhagadevatau
भगदेवतान् bhagadevatān
Instrumental भगदेवतेन bhagadevatena
भगदेवताभ्याम् bhagadevatābhyām
भगदेवतैः bhagadevataiḥ
Dativo भगदेवताय bhagadevatāya
भगदेवताभ्याम् bhagadevatābhyām
भगदेवतेभ्यः bhagadevatebhyaḥ
Ablativo भगदेवतात् bhagadevatāt
भगदेवताभ्याम् bhagadevatābhyām
भगदेवतेभ्यः bhagadevatebhyaḥ
Genitivo भगदेवतस्य bhagadevatasya
भगदेवतयोः bhagadevatayoḥ
भगदेवतानाम् bhagadevatānām
Locativo भगदेवते bhagadevate
भगदेवतयोः bhagadevatayoḥ
भगदेवतेषु bhagadevateṣu