| Singular | Dual | Plural |
Nominativo |
भगदेवतः
bhagadevataḥ
|
भगदेवतौ
bhagadevatau
|
भगदेवताः
bhagadevatāḥ
|
Vocativo |
भगदेवत
bhagadevata
|
भगदेवतौ
bhagadevatau
|
भगदेवताः
bhagadevatāḥ
|
Acusativo |
भगदेवतम्
bhagadevatam
|
भगदेवतौ
bhagadevatau
|
भगदेवतान्
bhagadevatān
|
Instrumental |
भगदेवतेन
bhagadevatena
|
भगदेवताभ्याम्
bhagadevatābhyām
|
भगदेवतैः
bhagadevataiḥ
|
Dativo |
भगदेवताय
bhagadevatāya
|
भगदेवताभ्याम्
bhagadevatābhyām
|
भगदेवतेभ्यः
bhagadevatebhyaḥ
|
Ablativo |
भगदेवतात्
bhagadevatāt
|
भगदेवताभ्याम्
bhagadevatābhyām
|
भगदेवतेभ्यः
bhagadevatebhyaḥ
|
Genitivo |
भगदेवतस्य
bhagadevatasya
|
भगदेवतयोः
bhagadevatayoḥ
|
भगदेवतानाम्
bhagadevatānām
|
Locativo |
भगदेवते
bhagadevate
|
भगदेवतयोः
bhagadevatayoḥ
|
भगदेवतेषु
bhagadevateṣu
|