| Singular | Dual | Plural |
| Nominative |
भगदैवतः
bhagadaivataḥ
|
भगदैवतौ
bhagadaivatau
|
भगदैवताः
bhagadaivatāḥ
|
| Vocative |
भगदैवत
bhagadaivata
|
भगदैवतौ
bhagadaivatau
|
भगदैवताः
bhagadaivatāḥ
|
| Accusative |
भगदैवतम्
bhagadaivatam
|
भगदैवतौ
bhagadaivatau
|
भगदैवतान्
bhagadaivatān
|
| Instrumental |
भगदैवतेन
bhagadaivatena
|
भगदैवताभ्याम्
bhagadaivatābhyām
|
भगदैवतैः
bhagadaivataiḥ
|
| Dative |
भगदैवताय
bhagadaivatāya
|
भगदैवताभ्याम्
bhagadaivatābhyām
|
भगदैवतेभ्यः
bhagadaivatebhyaḥ
|
| Ablative |
भगदैवतात्
bhagadaivatāt
|
भगदैवताभ्याम्
bhagadaivatābhyām
|
भगदैवतेभ्यः
bhagadaivatebhyaḥ
|
| Genitive |
भगदैवतस्य
bhagadaivatasya
|
भगदैवतयोः
bhagadaivatayoḥ
|
भगदैवतानाम्
bhagadaivatānām
|
| Locative |
भगदैवते
bhagadaivate
|
भगदैवतयोः
bhagadaivatayoḥ
|
भगदैवतेषु
bhagadaivateṣu
|