Sanskrit tools

Sanskrit declension


Declension of भगदैवत bhagadaivata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगदैवतः bhagadaivataḥ
भगदैवतौ bhagadaivatau
भगदैवताः bhagadaivatāḥ
Vocative भगदैवत bhagadaivata
भगदैवतौ bhagadaivatau
भगदैवताः bhagadaivatāḥ
Accusative भगदैवतम् bhagadaivatam
भगदैवतौ bhagadaivatau
भगदैवतान् bhagadaivatān
Instrumental भगदैवतेन bhagadaivatena
भगदैवताभ्याम् bhagadaivatābhyām
भगदैवतैः bhagadaivataiḥ
Dative भगदैवताय bhagadaivatāya
भगदैवताभ्याम् bhagadaivatābhyām
भगदैवतेभ्यः bhagadaivatebhyaḥ
Ablative भगदैवतात् bhagadaivatāt
भगदैवताभ्याम् bhagadaivatābhyām
भगदैवतेभ्यः bhagadaivatebhyaḥ
Genitive भगदैवतस्य bhagadaivatasya
भगदैवतयोः bhagadaivatayoḥ
भगदैवतानाम् bhagadaivatānām
Locative भगदैवते bhagadaivate
भगदैवतयोः bhagadaivatayoḥ
भगदैवतेषु bhagadaivateṣu