Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भगदैवत bhagadaivata, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भगदैवतः bhagadaivataḥ
भगदैवतौ bhagadaivatau
भगदैवताः bhagadaivatāḥ
Vocativo भगदैवत bhagadaivata
भगदैवतौ bhagadaivatau
भगदैवताः bhagadaivatāḥ
Acusativo भगदैवतम् bhagadaivatam
भगदैवतौ bhagadaivatau
भगदैवतान् bhagadaivatān
Instrumental भगदैवतेन bhagadaivatena
भगदैवताभ्याम् bhagadaivatābhyām
भगदैवतैः bhagadaivataiḥ
Dativo भगदैवताय bhagadaivatāya
भगदैवताभ्याम् bhagadaivatābhyām
भगदैवतेभ्यः bhagadaivatebhyaḥ
Ablativo भगदैवतात् bhagadaivatāt
भगदैवताभ्याम् bhagadaivatābhyām
भगदैवतेभ्यः bhagadaivatebhyaḥ
Genitivo भगदैवतस्य bhagadaivatasya
भगदैवतयोः bhagadaivatayoḥ
भगदैवतानाम् bhagadaivatānām
Locativo भगदैवते bhagadaivate
भगदैवतयोः bhagadaivatayoḥ
भगदैवतेषु bhagadaivateṣu