| Singular | Dual | Plural |
| Nominativo |
भगदैवतः
bhagadaivataḥ
|
भगदैवतौ
bhagadaivatau
|
भगदैवताः
bhagadaivatāḥ
|
| Vocativo |
भगदैवत
bhagadaivata
|
भगदैवतौ
bhagadaivatau
|
भगदैवताः
bhagadaivatāḥ
|
| Acusativo |
भगदैवतम्
bhagadaivatam
|
भगदैवतौ
bhagadaivatau
|
भगदैवतान्
bhagadaivatān
|
| Instrumental |
भगदैवतेन
bhagadaivatena
|
भगदैवताभ्याम्
bhagadaivatābhyām
|
भगदैवतैः
bhagadaivataiḥ
|
| Dativo |
भगदैवताय
bhagadaivatāya
|
भगदैवताभ्याम्
bhagadaivatābhyām
|
भगदैवतेभ्यः
bhagadaivatebhyaḥ
|
| Ablativo |
भगदैवतात्
bhagadaivatāt
|
भगदैवताभ्याम्
bhagadaivatābhyām
|
भगदैवतेभ्यः
bhagadaivatebhyaḥ
|
| Genitivo |
भगदैवतस्य
bhagadaivatasya
|
भगदैवतयोः
bhagadaivatayoḥ
|
भगदैवतानाम्
bhagadaivatānām
|
| Locativo |
भगदैवते
bhagadaivate
|
भगदैवतयोः
bhagadaivatayoḥ
|
भगदैवतेषु
bhagadaivateṣu
|