Sanskrit tools

Sanskrit declension


Declension of भगधेय bhagadheya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगधेयः bhagadheyaḥ
भगधेयौ bhagadheyau
भगधेयाः bhagadheyāḥ
Vocative भगधेय bhagadheya
भगधेयौ bhagadheyau
भगधेयाः bhagadheyāḥ
Accusative भगधेयम् bhagadheyam
भगधेयौ bhagadheyau
भगधेयान् bhagadheyān
Instrumental भगधेयेन bhagadheyena
भगधेयाभ्याम् bhagadheyābhyām
भगधेयैः bhagadheyaiḥ
Dative भगधेयाय bhagadheyāya
भगधेयाभ्याम् bhagadheyābhyām
भगधेयेभ्यः bhagadheyebhyaḥ
Ablative भगधेयात् bhagadheyāt
भगधेयाभ्याम् bhagadheyābhyām
भगधेयेभ्यः bhagadheyebhyaḥ
Genitive भगधेयस्य bhagadheyasya
भगधेययोः bhagadheyayoḥ
भगधेयानाम् bhagadheyānām
Locative भगधेये bhagadheye
भगधेययोः bhagadheyayoḥ
भगधेयेषु bhagadheyeṣu