| Singular | Dual | Plural |
| Nominativo |
भगधेयः
bhagadheyaḥ
|
भगधेयौ
bhagadheyau
|
भगधेयाः
bhagadheyāḥ
|
| Vocativo |
भगधेय
bhagadheya
|
भगधेयौ
bhagadheyau
|
भगधेयाः
bhagadheyāḥ
|
| Acusativo |
भगधेयम्
bhagadheyam
|
भगधेयौ
bhagadheyau
|
भगधेयान्
bhagadheyān
|
| Instrumental |
भगधेयेन
bhagadheyena
|
भगधेयाभ्याम्
bhagadheyābhyām
|
भगधेयैः
bhagadheyaiḥ
|
| Dativo |
भगधेयाय
bhagadheyāya
|
भगधेयाभ्याम्
bhagadheyābhyām
|
भगधेयेभ्यः
bhagadheyebhyaḥ
|
| Ablativo |
भगधेयात्
bhagadheyāt
|
भगधेयाभ्याम्
bhagadheyābhyām
|
भगधेयेभ्यः
bhagadheyebhyaḥ
|
| Genitivo |
भगधेयस्य
bhagadheyasya
|
भगधेययोः
bhagadheyayoḥ
|
भगधेयानाम्
bhagadheyānām
|
| Locativo |
भगधेये
bhagadheye
|
भगधेययोः
bhagadheyayoḥ
|
भगधेयेषु
bhagadheyeṣu
|