Sanskrit tools

Sanskrit declension


Declension of भगनन्दा bhaganandā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगनन्दा bhaganandā
भगनन्दे bhaganande
भगनन्दाः bhaganandāḥ
Vocative भगनन्दे bhaganande
भगनन्दे bhaganande
भगनन्दाः bhaganandāḥ
Accusative भगनन्दाम् bhaganandām
भगनन्दे bhaganande
भगनन्दाः bhaganandāḥ
Instrumental भगनन्दया bhaganandayā
भगनन्दाभ्याम् bhaganandābhyām
भगनन्दाभिः bhaganandābhiḥ
Dative भगनन्दायै bhaganandāyai
भगनन्दाभ्याम् bhaganandābhyām
भगनन्दाभ्यः bhaganandābhyaḥ
Ablative भगनन्दायाः bhaganandāyāḥ
भगनन्दाभ्याम् bhaganandābhyām
भगनन्दाभ्यः bhaganandābhyaḥ
Genitive भगनन्दायाः bhaganandāyāḥ
भगनन्दयोः bhaganandayoḥ
भगनन्दानाम् bhaganandānām
Locative भगनन्दायाम् bhaganandāyām
भगनन्दयोः bhaganandayoḥ
भगनन्दासु bhaganandāsu