| Singular | Dual | Plural |
| Nominativo |
भगनन्दा
bhaganandā
|
भगनन्दे
bhaganande
|
भगनन्दाः
bhaganandāḥ
|
| Vocativo |
भगनन्दे
bhaganande
|
भगनन्दे
bhaganande
|
भगनन्दाः
bhaganandāḥ
|
| Acusativo |
भगनन्दाम्
bhaganandām
|
भगनन्दे
bhaganande
|
भगनन्दाः
bhaganandāḥ
|
| Instrumental |
भगनन्दया
bhaganandayā
|
भगनन्दाभ्याम्
bhaganandābhyām
|
भगनन्दाभिः
bhaganandābhiḥ
|
| Dativo |
भगनन्दायै
bhaganandāyai
|
भगनन्दाभ्याम्
bhaganandābhyām
|
भगनन्दाभ्यः
bhaganandābhyaḥ
|
| Ablativo |
भगनन्दायाः
bhaganandāyāḥ
|
भगनन्दाभ्याम्
bhaganandābhyām
|
भगनन्दाभ्यः
bhaganandābhyaḥ
|
| Genitivo |
भगनन्दायाः
bhaganandāyāḥ
|
भगनन्दयोः
bhaganandayoḥ
|
भगनन्दानाम्
bhaganandānām
|
| Locativo |
भगनन्दायाम्
bhaganandāyām
|
भगनन्दयोः
bhaganandayoḥ
|
भगनन्दासु
bhaganandāsu
|