| Singular | Dual | Plural |
Nominative |
भगनेत्रनिपातनः
bhaganetranipātanaḥ
|
भगनेत्रनिपातनौ
bhaganetranipātanau
|
भगनेत्रनिपातनाः
bhaganetranipātanāḥ
|
Vocative |
भगनेत्रनिपातन
bhaganetranipātana
|
भगनेत्रनिपातनौ
bhaganetranipātanau
|
भगनेत्रनिपातनाः
bhaganetranipātanāḥ
|
Accusative |
भगनेत्रनिपातनम्
bhaganetranipātanam
|
भगनेत्रनिपातनौ
bhaganetranipātanau
|
भगनेत्रनिपातनान्
bhaganetranipātanān
|
Instrumental |
भगनेत्रनिपातनेन
bhaganetranipātanena
|
भगनेत्रनिपातनाभ्याम्
bhaganetranipātanābhyām
|
भगनेत्रनिपातनैः
bhaganetranipātanaiḥ
|
Dative |
भगनेत्रनिपातनाय
bhaganetranipātanāya
|
भगनेत्रनिपातनाभ्याम्
bhaganetranipātanābhyām
|
भगनेत्रनिपातनेभ्यः
bhaganetranipātanebhyaḥ
|
Ablative |
भगनेत्रनिपातनात्
bhaganetranipātanāt
|
भगनेत्रनिपातनाभ्याम्
bhaganetranipātanābhyām
|
भगनेत्रनिपातनेभ्यः
bhaganetranipātanebhyaḥ
|
Genitive |
भगनेत्रनिपातनस्य
bhaganetranipātanasya
|
भगनेत्रनिपातनयोः
bhaganetranipātanayoḥ
|
भगनेत्रनिपातनानाम्
bhaganetranipātanānām
|
Locative |
भगनेत्रनिपातने
bhaganetranipātane
|
भगनेत्रनिपातनयोः
bhaganetranipātanayoḥ
|
भगनेत्रनिपातनेषु
bhaganetranipātaneṣu
|