Sanskrit tools

Sanskrit declension


Declension of भगनेत्रनिपातन bhaganetranipātana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगनेत्रनिपातनः bhaganetranipātanaḥ
भगनेत्रनिपातनौ bhaganetranipātanau
भगनेत्रनिपातनाः bhaganetranipātanāḥ
Vocative भगनेत्रनिपातन bhaganetranipātana
भगनेत्रनिपातनौ bhaganetranipātanau
भगनेत्रनिपातनाः bhaganetranipātanāḥ
Accusative भगनेत्रनिपातनम् bhaganetranipātanam
भगनेत्रनिपातनौ bhaganetranipātanau
भगनेत्रनिपातनान् bhaganetranipātanān
Instrumental भगनेत्रनिपातनेन bhaganetranipātanena
भगनेत्रनिपातनाभ्याम् bhaganetranipātanābhyām
भगनेत्रनिपातनैः bhaganetranipātanaiḥ
Dative भगनेत्रनिपातनाय bhaganetranipātanāya
भगनेत्रनिपातनाभ्याम् bhaganetranipātanābhyām
भगनेत्रनिपातनेभ्यः bhaganetranipātanebhyaḥ
Ablative भगनेत्रनिपातनात् bhaganetranipātanāt
भगनेत्रनिपातनाभ्याम् bhaganetranipātanābhyām
भगनेत्रनिपातनेभ्यः bhaganetranipātanebhyaḥ
Genitive भगनेत्रनिपातनस्य bhaganetranipātanasya
भगनेत्रनिपातनयोः bhaganetranipātanayoḥ
भगनेत्रनिपातनानाम् bhaganetranipātanānām
Locative भगनेत्रनिपातने bhaganetranipātane
भगनेत्रनिपातनयोः bhaganetranipātanayoḥ
भगनेत्रनिपातनेषु bhaganetranipātaneṣu