Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भगनेत्रनिपातन bhaganetranipātana, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भगनेत्रनिपातनः bhaganetranipātanaḥ
भगनेत्रनिपातनौ bhaganetranipātanau
भगनेत्रनिपातनाः bhaganetranipātanāḥ
Vocativo भगनेत्रनिपातन bhaganetranipātana
भगनेत्रनिपातनौ bhaganetranipātanau
भगनेत्रनिपातनाः bhaganetranipātanāḥ
Acusativo भगनेत्रनिपातनम् bhaganetranipātanam
भगनेत्रनिपातनौ bhaganetranipātanau
भगनेत्रनिपातनान् bhaganetranipātanān
Instrumental भगनेत्रनिपातनेन bhaganetranipātanena
भगनेत्रनिपातनाभ्याम् bhaganetranipātanābhyām
भगनेत्रनिपातनैः bhaganetranipātanaiḥ
Dativo भगनेत्रनिपातनाय bhaganetranipātanāya
भगनेत्रनिपातनाभ्याम् bhaganetranipātanābhyām
भगनेत्रनिपातनेभ्यः bhaganetranipātanebhyaḥ
Ablativo भगनेत्रनिपातनात् bhaganetranipātanāt
भगनेत्रनिपातनाभ्याम् bhaganetranipātanābhyām
भगनेत्रनिपातनेभ्यः bhaganetranipātanebhyaḥ
Genitivo भगनेत्रनिपातनस्य bhaganetranipātanasya
भगनेत्रनिपातनयोः bhaganetranipātanayoḥ
भगनेत्रनिपातनानाम् bhaganetranipātanānām
Locativo भगनेत्रनिपातने bhaganetranipātane
भगनेत्रनिपातनयोः bhaganetranipātanayoḥ
भगनेत्रनिपातनेषु bhaganetranipātaneṣu