Singular | Dual | Plural | |
Nominative |
भगनेत्रहा
bhaganetrahā |
भगनेत्रहणौ
bhaganetrahaṇau |
भगनेत्रहणः
bhaganetrahaṇaḥ |
Vocative |
भगनेत्रहन्
bhaganetrahan |
भगनेत्रहणौ
bhaganetrahaṇau |
भगनेत्रहणः
bhaganetrahaṇaḥ |
Accusative |
भगनेत्रहणम्
bhaganetrahaṇam |
भगनेत्रहणौ
bhaganetrahaṇau |
भगनेत्रघ्नः
bhaganetraghnaḥ |
Instrumental |
भगनेत्रघ्ना
bhaganetraghnā |
भगनेत्रहभ्याम्
bhaganetrahabhyām |
भगनेत्रहभिः
bhaganetrahabhiḥ |
Dative |
भगनेत्रघ्ने
bhaganetraghne |
भगनेत्रहभ्याम्
bhaganetrahabhyām |
भगनेत्रहभ्यः
bhaganetrahabhyaḥ |
Ablative |
भगनेत्रघ्नः
bhaganetraghnaḥ |
भगनेत्रहभ्याम्
bhaganetrahabhyām |
भगनेत्रहभ्यः
bhaganetrahabhyaḥ |
Genitive |
भगनेत्रघ्नः
bhaganetraghnaḥ |
भगनेत्रघ्नोः
bhaganetraghnoḥ |
भगनेत्रघ्नाम्
bhaganetraghnām |
Locative |
भगनेत्रघ्नि
bhaganetraghni भगनेत्रहणि bhaganetrahaṇi |
भगनेत्रघ्नोः
bhaganetraghnoḥ |
भगनेत्रहसु
bhaganetrahasu |