Singular | Dual | Plural | |
Nominativo |
भगनेत्रहा
bhaganetrahā |
भगनेत्रहणौ
bhaganetrahaṇau |
भगनेत्रहणः
bhaganetrahaṇaḥ |
Vocativo |
भगनेत्रहन्
bhaganetrahan |
भगनेत्रहणौ
bhaganetrahaṇau |
भगनेत्रहणः
bhaganetrahaṇaḥ |
Acusativo |
भगनेत्रहणम्
bhaganetrahaṇam |
भगनेत्रहणौ
bhaganetrahaṇau |
भगनेत्रघ्नः
bhaganetraghnaḥ |
Instrumental |
भगनेत्रघ्ना
bhaganetraghnā |
भगनेत्रहभ्याम्
bhaganetrahabhyām |
भगनेत्रहभिः
bhaganetrahabhiḥ |
Dativo |
भगनेत्रघ्ने
bhaganetraghne |
भगनेत्रहभ्याम्
bhaganetrahabhyām |
भगनेत्रहभ्यः
bhaganetrahabhyaḥ |
Ablativo |
भगनेत्रघ्नः
bhaganetraghnaḥ |
भगनेत्रहभ्याम्
bhaganetrahabhyām |
भगनेत्रहभ्यः
bhaganetrahabhyaḥ |
Genitivo |
भगनेत्रघ्नः
bhaganetraghnaḥ |
भगनेत्रघ्नोः
bhaganetraghnoḥ |
भगनेत्रघ्नाम्
bhaganetraghnām |
Locativo |
भगनेत्रघ्नि
bhaganetraghni भगनेत्रहणि bhaganetrahaṇi |
भगनेत्रघ्नोः
bhaganetraghnoḥ |
भगनेत्रहसु
bhaganetrahasu |