Sanskrit tools

Sanskrit declension


Declension of भगनेत्रापहारिन् bhaganetrāpahārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भगनेत्रापहारी bhaganetrāpahārī
भगनेत्रापहारिणौ bhaganetrāpahāriṇau
भगनेत्रापहारिणः bhaganetrāpahāriṇaḥ
Vocative भगनेत्रापहारिन् bhaganetrāpahārin
भगनेत्रापहारिणौ bhaganetrāpahāriṇau
भगनेत्रापहारिणः bhaganetrāpahāriṇaḥ
Accusative भगनेत्रापहारिणम् bhaganetrāpahāriṇam
भगनेत्रापहारिणौ bhaganetrāpahāriṇau
भगनेत्रापहारिणः bhaganetrāpahāriṇaḥ
Instrumental भगनेत्रापहारिणा bhaganetrāpahāriṇā
भगनेत्रापहारिभ्याम् bhaganetrāpahāribhyām
भगनेत्रापहारिभिः bhaganetrāpahāribhiḥ
Dative भगनेत्रापहारिणे bhaganetrāpahāriṇe
भगनेत्रापहारिभ्याम् bhaganetrāpahāribhyām
भगनेत्रापहारिभ्यः bhaganetrāpahāribhyaḥ
Ablative भगनेत्रापहारिणः bhaganetrāpahāriṇaḥ
भगनेत्रापहारिभ्याम् bhaganetrāpahāribhyām
भगनेत्रापहारिभ्यः bhaganetrāpahāribhyaḥ
Genitive भगनेत्रापहारिणः bhaganetrāpahāriṇaḥ
भगनेत्रापहारिणोः bhaganetrāpahāriṇoḥ
भगनेत्रापहारिणम् bhaganetrāpahāriṇam
Locative भगनेत्रापहारिणि bhaganetrāpahāriṇi
भगनेत्रापहारिणोः bhaganetrāpahāriṇoḥ
भगनेत्रापहारिषु bhaganetrāpahāriṣu