| Singular | Dual | Plural |
Nominative |
भगनेत्रापहारी
bhaganetrāpahārī
|
भगनेत्रापहारिणौ
bhaganetrāpahāriṇau
|
भगनेत्रापहारिणः
bhaganetrāpahāriṇaḥ
|
Vocative |
भगनेत्रापहारिन्
bhaganetrāpahārin
|
भगनेत्रापहारिणौ
bhaganetrāpahāriṇau
|
भगनेत्रापहारिणः
bhaganetrāpahāriṇaḥ
|
Accusative |
भगनेत्रापहारिणम्
bhaganetrāpahāriṇam
|
भगनेत्रापहारिणौ
bhaganetrāpahāriṇau
|
भगनेत्रापहारिणः
bhaganetrāpahāriṇaḥ
|
Instrumental |
भगनेत्रापहारिणा
bhaganetrāpahāriṇā
|
भगनेत्रापहारिभ्याम्
bhaganetrāpahāribhyām
|
भगनेत्रापहारिभिः
bhaganetrāpahāribhiḥ
|
Dative |
भगनेत्रापहारिणे
bhaganetrāpahāriṇe
|
भगनेत्रापहारिभ्याम्
bhaganetrāpahāribhyām
|
भगनेत्रापहारिभ्यः
bhaganetrāpahāribhyaḥ
|
Ablative |
भगनेत्रापहारिणः
bhaganetrāpahāriṇaḥ
|
भगनेत्रापहारिभ्याम्
bhaganetrāpahāribhyām
|
भगनेत्रापहारिभ्यः
bhaganetrāpahāribhyaḥ
|
Genitive |
भगनेत्रापहारिणः
bhaganetrāpahāriṇaḥ
|
भगनेत्रापहारिणोः
bhaganetrāpahāriṇoḥ
|
भगनेत्रापहारिणम्
bhaganetrāpahāriṇam
|
Locative |
भगनेत्रापहारिणि
bhaganetrāpahāriṇi
|
भगनेत्रापहारिणोः
bhaganetrāpahāriṇoḥ
|
भगनेत्रापहारिषु
bhaganetrāpahāriṣu
|