Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भगनेत्रापहारिन् bhaganetrāpahārin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo भगनेत्रापहारी bhaganetrāpahārī
भगनेत्रापहारिणौ bhaganetrāpahāriṇau
भगनेत्रापहारिणः bhaganetrāpahāriṇaḥ
Vocativo भगनेत्रापहारिन् bhaganetrāpahārin
भगनेत्रापहारिणौ bhaganetrāpahāriṇau
भगनेत्रापहारिणः bhaganetrāpahāriṇaḥ
Acusativo भगनेत्रापहारिणम् bhaganetrāpahāriṇam
भगनेत्रापहारिणौ bhaganetrāpahāriṇau
भगनेत्रापहारिणः bhaganetrāpahāriṇaḥ
Instrumental भगनेत्रापहारिणा bhaganetrāpahāriṇā
भगनेत्रापहारिभ्याम् bhaganetrāpahāribhyām
भगनेत्रापहारिभिः bhaganetrāpahāribhiḥ
Dativo भगनेत्रापहारिणे bhaganetrāpahāriṇe
भगनेत्रापहारिभ्याम् bhaganetrāpahāribhyām
भगनेत्रापहारिभ्यः bhaganetrāpahāribhyaḥ
Ablativo भगनेत्रापहारिणः bhaganetrāpahāriṇaḥ
भगनेत्रापहारिभ्याम् bhaganetrāpahāribhyām
भगनेत्रापहारिभ्यः bhaganetrāpahāribhyaḥ
Genitivo भगनेत्रापहारिणः bhaganetrāpahāriṇaḥ
भगनेत्रापहारिणोः bhaganetrāpahāriṇoḥ
भगनेत्रापहारिणम् bhaganetrāpahāriṇam
Locativo भगनेत्रापहारिणि bhaganetrāpahāriṇi
भगनेत्रापहारिणोः bhaganetrāpahāriṇoḥ
भगनेत्रापहारिषु bhaganetrāpahāriṣu