| Singular | Dual | Plural |
Nominative |
भगंदरः
bhagaṁdaraḥ
|
भगंदरौ
bhagaṁdarau
|
भगंदराः
bhagaṁdarāḥ
|
Vocative |
भगंदर
bhagaṁdara
|
भगंदरौ
bhagaṁdarau
|
भगंदराः
bhagaṁdarāḥ
|
Accusative |
भगंदरम्
bhagaṁdaram
|
भगंदरौ
bhagaṁdarau
|
भगंदरान्
bhagaṁdarān
|
Instrumental |
भगंदरेण
bhagaṁdareṇa
|
भगंदराभ्याम्
bhagaṁdarābhyām
|
भगंदरैः
bhagaṁdaraiḥ
|
Dative |
भगंदराय
bhagaṁdarāya
|
भगंदराभ्याम्
bhagaṁdarābhyām
|
भगंदरेभ्यः
bhagaṁdarebhyaḥ
|
Ablative |
भगंदरात्
bhagaṁdarāt
|
भगंदराभ्याम्
bhagaṁdarābhyām
|
भगंदरेभ्यः
bhagaṁdarebhyaḥ
|
Genitive |
भगंदरस्य
bhagaṁdarasya
|
भगंदरयोः
bhagaṁdarayoḥ
|
भगंदराणाम्
bhagaṁdarāṇām
|
Locative |
भगंदरे
bhagaṁdare
|
भगंदरयोः
bhagaṁdarayoḥ
|
भगंदरेषु
bhagaṁdareṣu
|