| Singular | Dual | Plural |
Nominativo |
भगंदरः
bhagaṁdaraḥ
|
भगंदरौ
bhagaṁdarau
|
भगंदराः
bhagaṁdarāḥ
|
Vocativo |
भगंदर
bhagaṁdara
|
भगंदरौ
bhagaṁdarau
|
भगंदराः
bhagaṁdarāḥ
|
Acusativo |
भगंदरम्
bhagaṁdaram
|
भगंदरौ
bhagaṁdarau
|
भगंदरान्
bhagaṁdarān
|
Instrumental |
भगंदरेण
bhagaṁdareṇa
|
भगंदराभ्याम्
bhagaṁdarābhyām
|
भगंदरैः
bhagaṁdaraiḥ
|
Dativo |
भगंदराय
bhagaṁdarāya
|
भगंदराभ्याम्
bhagaṁdarābhyām
|
भगंदरेभ्यः
bhagaṁdarebhyaḥ
|
Ablativo |
भगंदरात्
bhagaṁdarāt
|
भगंदराभ्याम्
bhagaṁdarābhyām
|
भगंदरेभ्यः
bhagaṁdarebhyaḥ
|
Genitivo |
भगंदरस्य
bhagaṁdarasya
|
भगंदरयोः
bhagaṁdarayoḥ
|
भगंदराणाम्
bhagaṁdarāṇām
|
Locativo |
भगंदरे
bhagaṁdare
|
भगंदरयोः
bhagaṁdarayoḥ
|
भगंदरेषु
bhagaṁdareṣu
|