| Singular | Dual | Plural | |
| Nominative |
भगपुरम्
bhagapuram |
भगपुरे
bhagapure |
भगपुराणि
bhagapurāṇi |
| Vocative |
भगपुर
bhagapura |
भगपुरे
bhagapure |
भगपुराणि
bhagapurāṇi |
| Accusative |
भगपुरम्
bhagapuram |
भगपुरे
bhagapure |
भगपुराणि
bhagapurāṇi |
| Instrumental |
भगपुरेण
bhagapureṇa |
भगपुराभ्याम्
bhagapurābhyām |
भगपुरैः
bhagapuraiḥ |
| Dative |
भगपुराय
bhagapurāya |
भगपुराभ्याम्
bhagapurābhyām |
भगपुरेभ्यः
bhagapurebhyaḥ |
| Ablative |
भगपुरात्
bhagapurāt |
भगपुराभ्याम्
bhagapurābhyām |
भगपुरेभ्यः
bhagapurebhyaḥ |
| Genitive |
भगपुरस्य
bhagapurasya |
भगपुरयोः
bhagapurayoḥ |
भगपुराणाम्
bhagapurāṇām |
| Locative |
भगपुरे
bhagapure |
भगपुरयोः
bhagapurayoḥ |
भगपुरेषु
bhagapureṣu |