Singular | Dual | Plural | |
Nominative |
भगपुरम्
bhagapuram |
भगपुरे
bhagapure |
भगपुराणि
bhagapurāṇi |
Vocative |
भगपुर
bhagapura |
भगपुरे
bhagapure |
भगपुराणि
bhagapurāṇi |
Accusative |
भगपुरम्
bhagapuram |
भगपुरे
bhagapure |
भगपुराणि
bhagapurāṇi |
Instrumental |
भगपुरेण
bhagapureṇa |
भगपुराभ्याम्
bhagapurābhyām |
भगपुरैः
bhagapuraiḥ |
Dative |
भगपुराय
bhagapurāya |
भगपुराभ्याम्
bhagapurābhyām |
भगपुरेभ्यः
bhagapurebhyaḥ |
Ablative |
भगपुरात्
bhagapurāt |
भगपुराभ्याम्
bhagapurābhyām |
भगपुरेभ्यः
bhagapurebhyaḥ |
Genitive |
भगपुरस्य
bhagapurasya |
भगपुरयोः
bhagapurayoḥ |
भगपुराणाम्
bhagapurāṇām |
Locative |
भगपुरे
bhagapure |
भगपुरयोः
bhagapurayoḥ |
भगपुरेषु
bhagapureṣu |