Singular | Dual | Plural | |
Nominativo |
भगपुरम्
bhagapuram |
भगपुरे
bhagapure |
भगपुराणि
bhagapurāṇi |
Vocativo |
भगपुर
bhagapura |
भगपुरे
bhagapure |
भगपुराणि
bhagapurāṇi |
Acusativo |
भगपुरम्
bhagapuram |
भगपुरे
bhagapure |
भगपुराणि
bhagapurāṇi |
Instrumental |
भगपुरेण
bhagapureṇa |
भगपुराभ्याम्
bhagapurābhyām |
भगपुरैः
bhagapuraiḥ |
Dativo |
भगपुराय
bhagapurāya |
भगपुराभ्याम्
bhagapurābhyām |
भगपुरेभ्यः
bhagapurebhyaḥ |
Ablativo |
भगपुरात्
bhagapurāt |
भगपुराभ्याम्
bhagapurābhyām |
भगपुरेभ्यः
bhagapurebhyaḥ |
Genitivo |
भगपुरस्य
bhagapurasya |
भगपुरयोः
bhagapurayoḥ |
भगपुराणाम्
bhagapurāṇām |
Locativo |
भगपुरे
bhagapure |
भगपुरयोः
bhagapurayoḥ |
भगपुरेषु
bhagapureṣu |