| Singular | Dual | Plural |
Nominative |
भगभक्षकः
bhagabhakṣakaḥ
|
भगभक्षकौ
bhagabhakṣakau
|
भगभक्षकाः
bhagabhakṣakāḥ
|
Vocative |
भगभक्षक
bhagabhakṣaka
|
भगभक्षकौ
bhagabhakṣakau
|
भगभक्षकाः
bhagabhakṣakāḥ
|
Accusative |
भगभक्षकम्
bhagabhakṣakam
|
भगभक्षकौ
bhagabhakṣakau
|
भगभक्षकान्
bhagabhakṣakān
|
Instrumental |
भगभक्षकेण
bhagabhakṣakeṇa
|
भगभक्षकाभ्याम्
bhagabhakṣakābhyām
|
भगभक्षकैः
bhagabhakṣakaiḥ
|
Dative |
भगभक्षकाय
bhagabhakṣakāya
|
भगभक्षकाभ्याम्
bhagabhakṣakābhyām
|
भगभक्षकेभ्यः
bhagabhakṣakebhyaḥ
|
Ablative |
भगभक्षकात्
bhagabhakṣakāt
|
भगभक्षकाभ्याम्
bhagabhakṣakābhyām
|
भगभक्षकेभ्यः
bhagabhakṣakebhyaḥ
|
Genitive |
भगभक्षकस्य
bhagabhakṣakasya
|
भगभक्षकयोः
bhagabhakṣakayoḥ
|
भगभक्षकाणाम्
bhagabhakṣakāṇām
|
Locative |
भगभक्षके
bhagabhakṣake
|
भगभक्षकयोः
bhagabhakṣakayoḥ
|
भगभक्षकेषु
bhagabhakṣakeṣu
|