| Singular | Dual | Plural |
Nominativo |
भगभक्षकः
bhagabhakṣakaḥ
|
भगभक्षकौ
bhagabhakṣakau
|
भगभक्षकाः
bhagabhakṣakāḥ
|
Vocativo |
भगभक्षक
bhagabhakṣaka
|
भगभक्षकौ
bhagabhakṣakau
|
भगभक्षकाः
bhagabhakṣakāḥ
|
Acusativo |
भगभक्षकम्
bhagabhakṣakam
|
भगभक्षकौ
bhagabhakṣakau
|
भगभक्षकान्
bhagabhakṣakān
|
Instrumental |
भगभक्षकेण
bhagabhakṣakeṇa
|
भगभक्षकाभ्याम्
bhagabhakṣakābhyām
|
भगभक्षकैः
bhagabhakṣakaiḥ
|
Dativo |
भगभक्षकाय
bhagabhakṣakāya
|
भगभक्षकाभ्याम्
bhagabhakṣakābhyām
|
भगभक्षकेभ्यः
bhagabhakṣakebhyaḥ
|
Ablativo |
भगभक्षकात्
bhagabhakṣakāt
|
भगभक्षकाभ्याम्
bhagabhakṣakābhyām
|
भगभक्षकेभ्यः
bhagabhakṣakebhyaḥ
|
Genitivo |
भगभक्षकस्य
bhagabhakṣakasya
|
भगभक्षकयोः
bhagabhakṣakayoḥ
|
भगभक्षकाणाम्
bhagabhakṣakāṇām
|
Locativo |
भगभक्षके
bhagabhakṣake
|
भगभक्षकयोः
bhagabhakṣakayoḥ
|
भगभक्षकेषु
bhagabhakṣakeṣu
|