| Singular | Dual | Plural |
| Nominativo |
भगभक्षकः
bhagabhakṣakaḥ
|
भगभक्षकौ
bhagabhakṣakau
|
भगभक्षकाः
bhagabhakṣakāḥ
|
| Vocativo |
भगभक्षक
bhagabhakṣaka
|
भगभक्षकौ
bhagabhakṣakau
|
भगभक्षकाः
bhagabhakṣakāḥ
|
| Acusativo |
भगभक्षकम्
bhagabhakṣakam
|
भगभक्षकौ
bhagabhakṣakau
|
भगभक्षकान्
bhagabhakṣakān
|
| Instrumental |
भगभक्षकेण
bhagabhakṣakeṇa
|
भगभक्षकाभ्याम्
bhagabhakṣakābhyām
|
भगभक्षकैः
bhagabhakṣakaiḥ
|
| Dativo |
भगभक्षकाय
bhagabhakṣakāya
|
भगभक्षकाभ्याम्
bhagabhakṣakābhyām
|
भगभक्षकेभ्यः
bhagabhakṣakebhyaḥ
|
| Ablativo |
भगभक्षकात्
bhagabhakṣakāt
|
भगभक्षकाभ्याम्
bhagabhakṣakābhyām
|
भगभक्षकेभ्यः
bhagabhakṣakebhyaḥ
|
| Genitivo |
भगभक्षकस्य
bhagabhakṣakasya
|
भगभक्षकयोः
bhagabhakṣakayoḥ
|
भगभक्षकाणाम्
bhagabhakṣakāṇām
|
| Locativo |
भगभक्षके
bhagabhakṣake
|
भगभक्षकयोः
bhagabhakṣakayoḥ
|
भगभक्षकेषु
bhagabhakṣakeṣu
|