Herramientas de sánscrito

Declinación del sánscrito


Declinación de भगभक्षक bhagabhakṣaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भगभक्षकः bhagabhakṣakaḥ
भगभक्षकौ bhagabhakṣakau
भगभक्षकाः bhagabhakṣakāḥ
Vocativo भगभक्षक bhagabhakṣaka
भगभक्षकौ bhagabhakṣakau
भगभक्षकाः bhagabhakṣakāḥ
Acusativo भगभक्षकम् bhagabhakṣakam
भगभक्षकौ bhagabhakṣakau
भगभक्षकान् bhagabhakṣakān
Instrumental भगभक्षकेण bhagabhakṣakeṇa
भगभक्षकाभ्याम् bhagabhakṣakābhyām
भगभक्षकैः bhagabhakṣakaiḥ
Dativo भगभक्षकाय bhagabhakṣakāya
भगभक्षकाभ्याम् bhagabhakṣakābhyām
भगभक्षकेभ्यः bhagabhakṣakebhyaḥ
Ablativo भगभक्षकात् bhagabhakṣakāt
भगभक्षकाभ्याम् bhagabhakṣakābhyām
भगभक्षकेभ्यः bhagabhakṣakebhyaḥ
Genitivo भगभक्षकस्य bhagabhakṣakasya
भगभक्षकयोः bhagabhakṣakayoḥ
भगभक्षकाणाम् bhagabhakṣakāṇām
Locativo भगभक्षके bhagabhakṣake
भगभक्षकयोः bhagabhakṣakayoḥ
भगभक्षकेषु bhagabhakṣakeṣu