| Singular | Dual | Plural |
Nominative |
भगवेदना
bhagavedanā
|
भगवेदने
bhagavedane
|
भगवेदनाः
bhagavedanāḥ
|
Vocative |
भगवेदने
bhagavedane
|
भगवेदने
bhagavedane
|
भगवेदनाः
bhagavedanāḥ
|
Accusative |
भगवेदनाम्
bhagavedanām
|
भगवेदने
bhagavedane
|
भगवेदनाः
bhagavedanāḥ
|
Instrumental |
भगवेदनया
bhagavedanayā
|
भगवेदनाभ्याम्
bhagavedanābhyām
|
भगवेदनाभिः
bhagavedanābhiḥ
|
Dative |
भगवेदनायै
bhagavedanāyai
|
भगवेदनाभ्याम्
bhagavedanābhyām
|
भगवेदनाभ्यः
bhagavedanābhyaḥ
|
Ablative |
भगवेदनायाः
bhagavedanāyāḥ
|
भगवेदनाभ्याम्
bhagavedanābhyām
|
भगवेदनाभ्यः
bhagavedanābhyaḥ
|
Genitive |
भगवेदनायाः
bhagavedanāyāḥ
|
भगवेदनयोः
bhagavedanayoḥ
|
भगवेदनानाम्
bhagavedanānām
|
Locative |
भगवेदनायाम्
bhagavedanāyām
|
भगवेदनयोः
bhagavedanayoḥ
|
भगवेदनासु
bhagavedanāsu
|