| Singular | Dual | Plural |
| Nominativo |
भगवेदना
bhagavedanā
|
भगवेदने
bhagavedane
|
भगवेदनाः
bhagavedanāḥ
|
| Vocativo |
भगवेदने
bhagavedane
|
भगवेदने
bhagavedane
|
भगवेदनाः
bhagavedanāḥ
|
| Acusativo |
भगवेदनाम्
bhagavedanām
|
भगवेदने
bhagavedane
|
भगवेदनाः
bhagavedanāḥ
|
| Instrumental |
भगवेदनया
bhagavedanayā
|
भगवेदनाभ्याम्
bhagavedanābhyām
|
भगवेदनाभिः
bhagavedanābhiḥ
|
| Dativo |
भगवेदनायै
bhagavedanāyai
|
भगवेदनाभ्याम्
bhagavedanābhyām
|
भगवेदनाभ्यः
bhagavedanābhyaḥ
|
| Ablativo |
भगवेदनायाः
bhagavedanāyāḥ
|
भगवेदनाभ्याम्
bhagavedanābhyām
|
भगवेदनाभ्यः
bhagavedanābhyaḥ
|
| Genitivo |
भगवेदनायाः
bhagavedanāyāḥ
|
भगवेदनयोः
bhagavedanayoḥ
|
भगवेदनानाम्
bhagavedanānām
|
| Locativo |
भगवेदनायाम्
bhagavedanāyām
|
भगवेदनयोः
bhagavedanayoḥ
|
भगवेदनासु
bhagavedanāsu
|