Herramientas de sánscrito

Declinación del sánscrito


Declinación de भगवेदना bhagavedanā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भगवेदना bhagavedanā
भगवेदने bhagavedane
भगवेदनाः bhagavedanāḥ
Vocativo भगवेदने bhagavedane
भगवेदने bhagavedane
भगवेदनाः bhagavedanāḥ
Acusativo भगवेदनाम् bhagavedanām
भगवेदने bhagavedane
भगवेदनाः bhagavedanāḥ
Instrumental भगवेदनया bhagavedanayā
भगवेदनाभ्याम् bhagavedanābhyām
भगवेदनाभिः bhagavedanābhiḥ
Dativo भगवेदनायै bhagavedanāyai
भगवेदनाभ्याम् bhagavedanābhyām
भगवेदनाभ्यः bhagavedanābhyaḥ
Ablativo भगवेदनायाः bhagavedanāyāḥ
भगवेदनाभ्याम् bhagavedanābhyām
भगवेदनाभ्यः bhagavedanābhyaḥ
Genitivo भगवेदनायाः bhagavedanāyāḥ
भगवेदनयोः bhagavedanayoḥ
भगवेदनानाम् bhagavedanānām
Locativo भगवेदनायाम् bhagavedanāyām
भगवेदनयोः bhagavedanayoḥ
भगवेदनासु bhagavedanāsu