Sanskrit tools

Sanskrit declension


Declension of भगहारिन् bhagahārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भगहारी bhagahārī
भगहारिणौ bhagahāriṇau
भगहारिणः bhagahāriṇaḥ
Vocative भगहारिन् bhagahārin
भगहारिणौ bhagahāriṇau
भगहारिणः bhagahāriṇaḥ
Accusative भगहारिणम् bhagahāriṇam
भगहारिणौ bhagahāriṇau
भगहारिणः bhagahāriṇaḥ
Instrumental भगहारिणा bhagahāriṇā
भगहारिभ्याम् bhagahāribhyām
भगहारिभिः bhagahāribhiḥ
Dative भगहारिणे bhagahāriṇe
भगहारिभ्याम् bhagahāribhyām
भगहारिभ्यः bhagahāribhyaḥ
Ablative भगहारिणः bhagahāriṇaḥ
भगहारिभ्याम् bhagahāribhyām
भगहारिभ्यः bhagahāribhyaḥ
Genitive भगहारिणः bhagahāriṇaḥ
भगहारिणोः bhagahāriṇoḥ
भगहारिणम् bhagahāriṇam
Locative भगहारिणि bhagahāriṇi
भगहारिणोः bhagahāriṇoḥ
भगहारिषु bhagahāriṣu