| Singular | Dual | Plural |
| Nominative |
भगहारी
bhagahārī
|
भगहारिणौ
bhagahāriṇau
|
भगहारिणः
bhagahāriṇaḥ
|
| Vocative |
भगहारिन्
bhagahārin
|
भगहारिणौ
bhagahāriṇau
|
भगहारिणः
bhagahāriṇaḥ
|
| Accusative |
भगहारिणम्
bhagahāriṇam
|
भगहारिणौ
bhagahāriṇau
|
भगहारिणः
bhagahāriṇaḥ
|
| Instrumental |
भगहारिणा
bhagahāriṇā
|
भगहारिभ्याम्
bhagahāribhyām
|
भगहारिभिः
bhagahāribhiḥ
|
| Dative |
भगहारिणे
bhagahāriṇe
|
भगहारिभ्याम्
bhagahāribhyām
|
भगहारिभ्यः
bhagahāribhyaḥ
|
| Ablative |
भगहारिणः
bhagahāriṇaḥ
|
भगहारिभ्याम्
bhagahāribhyām
|
भगहारिभ्यः
bhagahāribhyaḥ
|
| Genitive |
भगहारिणः
bhagahāriṇaḥ
|
भगहारिणोः
bhagahāriṇoḥ
|
भगहारिणम्
bhagahāriṇam
|
| Locative |
भगहारिणि
bhagahāriṇi
|
भगहारिणोः
bhagahāriṇoḥ
|
भगहारिषु
bhagahāriṣu
|