| Singular | Dual | Plural |
Nominativo |
भगहारी
bhagahārī
|
भगहारिणौ
bhagahāriṇau
|
भगहारिणः
bhagahāriṇaḥ
|
Vocativo |
भगहारिन्
bhagahārin
|
भगहारिणौ
bhagahāriṇau
|
भगहारिणः
bhagahāriṇaḥ
|
Acusativo |
भगहारिणम्
bhagahāriṇam
|
भगहारिणौ
bhagahāriṇau
|
भगहारिणः
bhagahāriṇaḥ
|
Instrumental |
भगहारिणा
bhagahāriṇā
|
भगहारिभ्याम्
bhagahāribhyām
|
भगहारिभिः
bhagahāribhiḥ
|
Dativo |
भगहारिणे
bhagahāriṇe
|
भगहारिभ्याम्
bhagahāribhyām
|
भगहारिभ्यः
bhagahāribhyaḥ
|
Ablativo |
भगहारिणः
bhagahāriṇaḥ
|
भगहारिभ्याम्
bhagahāribhyām
|
भगहारिभ्यः
bhagahāribhyaḥ
|
Genitivo |
भगहारिणः
bhagahāriṇaḥ
|
भगहारिणोः
bhagahāriṇoḥ
|
भगहारिणम्
bhagahāriṇam
|
Locativo |
भगहारिणि
bhagahāriṇi
|
भगहारिणोः
bhagahāriṇoḥ
|
भगहारिषु
bhagahāriṣu
|